________________
प्रवचनसारोद्धारे
त्सर्गद्वारे
॥१५७॥
अंगुलिभमुहाओऽपि अ चालिंगो कुगइ शाह र पासाग । आलावगगणणष्टुं संठवणत्थं च जोगाणं ॥२६॥
५ कायोकाउस्सग्गंमि ठिो सुरा जहा बुडबुडेइ अच्चत्तं । अणुपेहंतो तह वानरोन्व चालेह ओहपुडे ॥२६१॥
दोषाः१६
गाथाएए काउस्सग्गं कुणमाणेण विबुहेण दोसा छ ।
२४७सम्म परिहरियव्वा जिणपडिसिहत्तिकाऊणं ॥२२॥
| २६२ घोडगेत्यादि गाथाद्वयम , तत्रते कायोत्सर्गे भवन्ति दोषा एकोनविंशतिरिति सण्टकः, कायस्य- प्र.आ. ५६ शरीरस्य स्थान-मौन-ध्यान-क्रियाव्यतिरेकेणान्यत्रोच्छ्वमितादिभ्यः क्रियान्तराध्यासमाश्रित्य य उत्सर्गःत्यागो 'नमोऽरिहंताण मिति वचनान् पूर्व स कायोत्सर्गः, स च द्वेधा-चेष्टायामभिभवे च, चेष्टायांगमनागमनादौ ऐपिथिक्यादिप्रतिक्रमण भात्री, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थम् , यदुक्तम्
__ सो उस्सग्गो दुविहो चेट्ठाइ अभिभवे य नायव्यो। भिक्खायरिआइ पढमो उपसम्गभिजुजणे बीओ ॥१॥" ति
१ 'गणपाटा-जे.सं०॥ २ स उत्साँ द्विविधः चेष्टायाममिमवे च ज्ञातव्यः । मिक्षाचर्यादिषु प्रथमः उपसर्गाभियोजने द्वितीयः॥१॥॥१५७।।