SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ॥१६॥ e amsumaniviswasushreeonline कायो मर्गद्वारे दोषाः१९ गाथा २४७. २६२ 'अंगुली न्यादि, तथाऽऽलापकगणनार्थमालीचालयन नथा योगाना संस्थापनार्थ व्यापारान्तरनिरूपणार्थ भ्र वो चालयन भ्र संज्ञां कुर्वन चकारादेवमेव वा भ्र नृत्तं कुर्वन्नुन्सर्गे निष्ठति इति अगुलिकाभ्र दोषः १७ ॥२६॥ तथा 'कास्सग्गंमी'त्यादि कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्दम्-अव्यक्ताऽऽरावं 'करोनीति वारुणीदोपः, थारुणीमत्तस्येव धूर्णमानस्य स्थानं वारुणीदोष इन्यन्ये १८, अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयन्नुत्सर्गस्थितो वानर हब चालयन्योटपुटारिति प्रेक्षादीपः १ ९ इन्येकोनविंशतिः ।।२६१॥ 'अन्ये वेकविंशति मन्यन्ते. तत्र स्तम्भकुख्यदोषेण स्तम्भदोपः कुड्यदोषश्चेति (ग्रन्थाग्रम् २०००) द्वौ विवक्षितो, तथाऽगुलिभ्र दीपेणापि अङ्गुलिदोपो भ्र दोषश्चेत्यरमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोपानाहुः, यथा 'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदिनविधेन्यू नो, क्योऽपेक्षाविवर्जनम् ॥१॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः ।।२।। कृत्याकृत्यविमूढत्वम् , पट्टकाद्युपरिस्थितिः' । इति ॥ इदानीमेतानुपसंहरन्नाह-एए' इत्यादि, एते-पूर्वभणिता दोयाः कायोत्सर्ग कुर्वता विबुधेन सम्यक् परिहतव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धानिवारिता इतिकृत्या, जिनाज्ञाकरणं हि सर्वत्र श्रेयस्करमिति ॥२६२॥ M १करोतीति वारुणीमत्तस्येव-मु०॥२ हेमचन्द्रसूर्यादयः, योगशास्त्रटीका (पू०२५०) द्रष्टव्या। ...... and......doani
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy