________________
प्रवचनसारोद्धारे ॥१६॥
६ गृह्यान चाराः गाथा
प्र.आ.६
अयं च कायोत्सर्ग एतेज्योतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, तथाहि'अगणिओ छिंदिज्ज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥१॥
यदाऽग्नेनिातो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणेऽपि न भङ्गः, ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तम्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमभणित्या पारयतो भङ्गः, अपरिसमाप्तौ च पठतोऽपि भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहताण'मिति वक्तव्यम् , तथा मार्जारमूषकादेः पुरोगमनेऽग्रतः सरतोऽपि न भङ्गः, तथा राजसम्भ्रमे चौरसंभ्रमे वाऽस्थानेऽपि नमस्कारमुच्चास्यतो न भङ्गः, तथा सर्पदष्टे आत्मनि परे वा साध्यादौ सहसा उच्चारयतो न भङ्ग इति ।। इदानीं 'घउचीससमहियसयं गिहिपडिकमणाइयाराण'मिति षष्ठं द्वारं विवृण्वन्नाह
पण संलेहण पन्नरस कम्म नाणाइ अह पत्तेयं । पारस तव विरियतिगं पण सम्म-वयाई परोयं ॥२६॥ इहपरलोयांसंसप्पओग मरणं च जोविआसंसा । कामे भोगे घ 'तहा मरणते पंच अइआरा ॥२६॥
॥१६१