SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ .. प्रवचन सारोद्वारे ॥१६२ ।। 'पणे'त्यादि, पञ्च संलेखनायाम् अतीचारा हति सर्वत्र योज्यम्, पंचदश 'कम्म' चि कर्मादानानि, ज्ञानादिषु -ज्ञान-दर्शन- चारित्रेषु अष्टौ प्रत्येकमित्यष्टकत्रयस्य मीलने चतुर्विंशतिः भवन्ति, विंशतिक्षिप्तेषु जातात्वारिंशत् ४४ द्वादश तपसि - तपोविषये, लुप्तसप्तमीकमिदं द्रष्टव्यम्, चतुश्चत्वारिंशत् मध्ये द्वादशसु क्षिप्तेषु षट्पञ्चाशज्जातानि वीर्यत्रिके-मनो-वचन-कार्यवीर्यलक्षणे, अत्र सप्तम्यर्थे प्रथमा, वीर्यत्रिके क्षिप्ते एकोनषष्टिः जाताः, तथा सम्यक्त्वे पञ्चातीचाराः, तथा व्रतानि-अणुक्तादीनि द्वादश तेषु प्रत्येक पञ्च पञ्चातारा इति व्रतेषु षष्टिः एते च सर्वे मिलिताश्चतुर्विंशत्यधिकं शतम् । २६३॥ इदानीं क्रमेणैव सर्वानेतान् स्वयमेव व्याचष्टे - 'इहपरलोए' त्यादि, आशंसनमाशंसाअभिलाषः तस्याः प्रयोगो - व्यापारणं करणमाशंसाप्रयोगः आशंसेव वा प्रयोगो-व्यापार आशंसाप्रयोगः, तत्र इह-अस्मिन् प्रज्ञापक मनुष्यापेक्षया मानुषत्यपर्याये यो वर्तते लोक:- प्राणिवर्गः स इहलोकः, तद्वतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा -अनेनाऽऽराधनादिकष्टेन मृतः सन मत्तद्विपपटोतरलतरतु तुरङ्गराजीविराजमान सुन्दरमन्दुराशतकान्तः काञ्चननिस्सपत्नरत्नोद्दण्ड मणिखण्ड प्रमुख महासमृद्धिसम्मारविनिर्जितवैश्रमणकोशः क्षितिपतिर्विशुद्धबुद्धिरमात्यो वा ज्येष्ठः श्रेष्ठी वा जन्मान्तरे अहं भवेयमित्येवं नरपत्यादिसमृद्धिप्रार्थना १ तथा परलोकाशंसाप्रयोगः- कमनीयकामिनीनयन नलिननिपीयमानलसल्लावण्यपुण्ययीयुषः सुरपतिरहं स्य देवो वा इत्यादिप्रार्थना २ तथा मरणं प्रत्याशंसाप्रयोगः- तथाविधप्रान्तक्षेत्रप्रतिपचानशनो लोकैः क्रियमाणप्रभावनाकारिपूजाद्यभावे गाढतग्रोगपीडायां वा यद्यहं झटित्येव म्रिये तदा भव्यं भवेदिति प्रार्थना ३, तथा जीवितं प्राणधारणं तदाशंसायाः - तदभिलाषस्य प्रयोगो, ६ गृह्यति चारद्वारे संलेख नायाः अतिचाराः गाथा २६३ २६४ प्र.आ. ६१ ॥ १६२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy