SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे ॥ ८१ ॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति । पल्यङ्के स्वामिपुत्रीति, भक्ति चास्याः करोत्यमा ||२८|| राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ||२६|| अशोक का हि सर्व स्वकर्म तन्मूर्छिन, पातयिष्याम्यहं तत्र || ३ || ज्ञात्वा विष्णोरभिप्रायं वीरकोऽपि गृहं गतः । तां निष्ठुरमिदं प्राहोनिष्ठ पायनिका कुरु ||३१|| सा रुष्टा कोलकात्मानं न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥ ३२ ॥ पादों प्रणम्य कृष्णस्य मा जगाद सगद्गदम् । तेनाहमाहता तात, कोलिकेन दुरात्मना ||३३|| अवादी केशव वत्से !, तेन त्वं भणिता मया । स्वामिनी भव दासत्वं त्वं पुनर्याचसे ननु ॥३४ साथ व्यजिज्ञपत्तात!, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ||३५|| atri समनुज्ञाप्य ततः श्रीनेमिसन्निधौ । तां प्रवय प्रबन्धेन, ग्राहयामास केशवः ||३६|| farmers art, starsमन्यदा । श्रीनेमो सपरिवारो, वन्दनाय ययौ हरिः ||३७|| अष्टादश सहस्राणि यतीन्नानागुणोत्तरान् । सानन्दं वन्दते विष्णुर्द्वादशावर्तयन्दनैः ||३८|| परिश्रान्ता नृपास्तस्थुर्वीरकस्तु तथैव हि । यतस्तदनुवृत्यैव वन्दते विष्णुना सह ||३९|| redeftovers, श्रीनेमिं पृष्टवान् हरिः । त्रिभिः षष्टिशतैर्नाथ, नाहमेवं श्रमं गतः ॥ ४० ॥ अवोचद्भगवानेवं, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिकं प्राप्तं, तीर्थकृत्कर्म चार्जितम्॥ ४१ ॥ सप्तमपृथ्वीयोग्यं यच्वयाऽऽयुः कर्म निर्मितम् । आनीतं तत्तृतीयायां चन्दनं ददता त्वया ||४२ || तदत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्या द्रव्यत इति । २ वन्दन कद्वारे कृष्णो दाहरणं ॥ ८१ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy