SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २ वन सारोद्धारे ॥८ ॥ कद्वारे उदाह द्वारे कृष्णो दाहर - समस्तास्तास्ततस्तेन. कृतनिष्क्रमणोत्सवाः । (ग्रन्थाग्रं १०००) प्रव्रज्या प्रत्यपद्यन्त, श्रीमन्नेमिजिनान्तिके ॥१३।। अन्येधुरेकया राज्या, शिशिता निजपुत्रिका । अहं दासी भविष्यामीत्येवं वाच्यस्त्वया पिता ||१४|| ततो विहिला , जनन्या पेपिता सती | पृष्टा कृष्णेन पुत्री सा, ददौ शिक्षितमुत्तरम् ॥१५॥ संसारे मा भ्रमन्त्वन्या, अध्यसाविव मे सुताः । शिझये कथमेता तत, कृष्ण एवं व्यचिन्तयत् ॥१६॥ लब्धोपायश्च पप्रच्छ, वीरकं स रहस्यदः । अरे पूर्व त्वया किश्चित् , कर्म निर्मितमद्भुतम् ? ॥१७॥ परतो निजनाथम्य, ननिर्मितिहेतवे । अमन्दानन्दसन्दोहः, सोऽप्येवमवदत्ततः ॥१८॥ शरीरचिन्ता कुर्वाणो, बदरीशिखरस्थितम् । सरटं लेष्टुनाऽऽहत्य, भूमी पातितवानहम् ॥१६॥ चक्रोत्खातं बहन्नीरं, वर्षासु शकटाध्वना । धारितं वामपादेन प्रतिश्रोतश्च तद्गतम् ॥२०॥ पायनीघटिकामध्ये, प्रविष्टो मक्षिकागणः । कुर्वन् गुमगुमारावं, कराभ्यामस्मि रुद्धवान् ॥२१॥ हरिनृपमहस्राणामपरेधुः सदस्यदः । अब्रवीद्वीरकस्यास्य, शृणुतान्वयकर्मणी ॥२२॥ येन रक्तस्फटो नागो, निवसन बदरीवने । पातितो क्षितिशस्त्रेण, क्षत्रियः सैष वेमवान् ॥२३॥ येन चक्रोन्क्षता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, क्षत्रियः सैष वेमवान् ॥२४॥ येन घोषवती सेना, वसन्ती कलशीपुरे । धारिता वामहस्तेन, क्षत्रियः सैष वेमवान् ॥२५॥ नियाजक्षत्रियोऽप्येष, जात उत्तरकर्मणा । तन्तुवायस्तदेतस्य, दास्यामि तनयाँ निजाम् ॥२६॥ तेनाथ वीरकोऽभाणि, ददामि तव पुत्रिकाम् । सोऽप्यनिच्छन्नयोग्यत्वाद्, भृकुट्या विनिवारितः ॥२७॥ Similsin a ............
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy