________________
प्रवचन
सारोद्वारे
सटीके
||२८||
रोगादयो यत्र यत्र भगवान् विहरति तत्र तत्र चतसृषु दिक्षु प्रत्येकं पञ्चविंशतियोजनमध्ये न जायन्ते, तदुक्तं समवायाङ्ग ।
* "जओ जओऽवि य णं 'अरिहंता भगवंतो विहरति तम्रो तओऽविय णं जोअणपणवीसाए गं ईई नभइ मारी व परीचवर्क न भव अइबुद्दीन भवइ, अणावुट्टी न भव दुभिक्खं न भवइ, पुप्पण्णा वि य णं उप्पाड्या वाही खिप्पामेव उवसमंति" [पू. ३४] ति ।
स्थानाङ्गदीका पामपि दशस्थान के लिखितम् --
"महावीरस्य भगवतः स्वभावप्रशमितयोजनशतमध्यगतवेरिमारिविवरदुर्भिक्षाद्युपद्रवस्यापि " इति । तथा निशिरसः पचाद्भागेऽतिभास्वरतया जितबहुतरणिः - तिरस्कृत द्वादशार्कतेजाः प्रसरति भामण्डलस्य - प्रभापटलस्योद्योतः १५ ।
अथ सुररचितानां देवकृतानामतिशयाना मे कोनविंशतिः कथ्यते, तत्र आकाशवदत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तमयं सिंहासनं सपादपीठं पादपीठयुक्तम् १६, तथा छत्रत्रयमतिपवित्रम् १७ तथा
* यत्र यत्रापि च भर्हन्तो भगवन्तो विहरन्ति तत्र तत्रापि पविशती योजनेषु ईतयो न भवन्ति, मार्यो न मन्दिर न मति स्वचकं न भवति, अतिवृष्टिनं भवति, मनावृष्टि भवति, दुर्भिक्षं न भवति, पूर्वोत्पन्नः अपि च व्याधयः क्षिप्रमेवोपशाम्यन्ति ।
१
३
इति समवायानसूत्रे पाठः ॥ २ईतीन समया । ई ई पासु ॥
-. | भव सञ्चकं न भवइ परचक्के न मवइ भइ० इति समवायानसूत्रे पाठः ॥ ४०ना० सं ॥
४० द्वारे
अतिशया
चतुस्त्रि
शत्
गाथा
| ४४१
४५०
प्र.आ.
१०८
||२६||