SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ : - प्रवचन सारोद्धारे। सटीके ॥२६॥ शत् जिनस्य पुरतोऽनेकलघुपताकिकासहस्रसुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासो ध्वजश्च इन्द्रत्वसूचको वा ध्वज इन्द्रध्वजः१८, तथोभयोः पार्थयोर्य शहस्तगते सिते चामरे १६, तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रम् २०, एतानि च सिंहासनादीनि पश्चपि यत्र यत्र जगद्गुरुविचरति तत्र तत्र गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र 1 अतिश विचित्रपत्रपुष्पपल्लवस्पृहणीयच्छत्र ध्वज-घण्टा-पताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः २१, तथा चतुर्मुखं चतुस्त्रि चतुर्दिशं मूर्तिचतुष्कम् , तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिमषु दिक्ष प्रतिरूपका तीर्थकराऽऽकृतिमन्ति तीर्थ करप्रभावादेव च तीर्थकररूपाऽनुरूपाणि सिंहासनादियुक्तानि देवकृतानि गाथा भवन्ति शेपदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपस्यर्थम् २२, तथा समवसरणे मणि काञ्चन ४४१. -ताररचितं शालत्रिकम् ,तत्र तीर्थङ्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकारनिःसपत्नरत्नमयो वैमानिकसुरैर्विरच्यते, प्र.आ. द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्कविबुधैर्विधीयते, तृतीयस्तु बतिस्तारतरकान्तिराजितरज १०६ तमयो भवनपतिदेवें वितन्यते २३, तथा 'नवकनकपङ्कजानि' नवसङ्खयानि काञ्चनकमलानि नवनीतस्प ििन क्रियन्ते, तत्र च द्वयोर्भगवान स्वकीयक्रमकमलयुगलं 'विन्यस्य विचरति अन्यानि च सप्त पानि पृष्टतस्तिष्ठन्ति तेषां च यद्यत्यश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति २४, तथा यत्र यत्र भगवान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते २५, तथा नित्यं-सर्वदा अवस्थितमात्रा-अवृद्धिस्वभावाः प्रभोः-भगवतस्तिष्ठन्ति-आसते केश-रोम-नखाः, केशाः-शिरः-कुर्चसम्भवाः, रोमाणि-शेषशरीरसम्भवानि, ॥२६॥ १भुवन-सं॥२षिरचय्य विचरति-सं. ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy