SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥४१०॥ , तुर्भेदम् - ऊर्ध्वमालापहृतम् अधोमालापहृतम् उभयमालापहृतं तिर्यग्मालापहृतं च । तत्रमाला पह जघन्योत्कृष्ट-मध्यमभेदात् त्रिविधम् तत्रोद्भूर्वविलगितोश्चसिकका देग्रहीतुमशक्तत्वेनोत्पाटिताभ्यां पाणिपादाघोभागरूपातनफणाभ्यां च भूमिन्यस्ताभ्यां दाव्या निज चक्षुषाऽदृष्टं यद् गृहीतमशनादितत्पाप्युत्पाटनमात्र स्तोकक्रिया गृहीतत्वाज्जघन्यमूर्ध्वमालापहृतम्, यच्च निश्रेण्यादिकमारुह्य प्रासादोपरितलादाच्या गृहीतं तन्निश्रेण्यारोहणादिगुरुक्रियागृहीतत्वादुत्कृष्टं मालापहृतम्, अयोध्य ममिति । तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादिकं यदानीय ददाति तदधोवर्तिभूमिगृहादेरपहृतमिति कृत्वाऽघोमालापहृतम्, तथोष्ट्रिका कलश-मञ्जूषा कोष्टकादिस्थितं किश्चित्सकष्टं यदात्री मध्य दाव्या दृष्टगोचरं यद्दीयते तज्जघन्यं मालापहृतम्, 'तद्विपरितम्' जघन्यविपरीतम् बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्ट मालापहृतम् ।" तत्रैव वृत्तिः प्र. १०७-१०८ । “सम्प्रति मालापहृतमेव भयन्तरेणाह - "उमड़े तिरियंपि य अडवा मालोइड भवे तिविहं । उड्ढे य महोयरणं भणियं कुमाइ उभयं ॥" पिंडनि. ३६३ | अथवा मालापहृतं त्रिविधम्, तद्यथा ऊर्ध्व मधस्तिर्यक् च तत्र ऊर्ध्वमेतदनन्तरोक्त मूर्ध्वविगतका गितम्, अधोभूमिगृहादाववतरणम्-प्रवेशः, तत्राऽघोवतरणेन यद्दीयते तदप्युपचारादधोऽवतर गम तथा 'कुम्भादिषु' कुम्भोऽष्टिकाप्रभृतिषु यद्वर्तते देयं तदुमयम घोमालाप हृतस्वभावं भणितं तीर्थकरादिभिः तथाहि - बृहत्तरोच्चैस्तर कुम्भादिमध्य व्यवस्थितस्य देवस्य ग्रहणाय येन दात्री पायुत्पादनादि करोति तेनो मालापहृतम् येन त्वधोमुखं बाहुमतिप्रभूतं व्यापारयति तेनोधोमालापहृतम्, दोषा अत्रापि पूर्ववद्भावनीयाः" इति तत्रैव वृत्तिः पृ. १०९-११० । पिण्डविशुद्धिवृत्तिः (गाथा ४३) द्रष्टव्या || १ तुलना-पिण्डविशुद्धिवृत्तिः गाथा ४३ पृ. ४५ ॥ २ 'दष्टगोचरं' इति पिण्डनि• वृत्तिः प्र.१०८ । 'दृष्ट्या दृष्टइति पिण्डविशुद्धिवृत्तिः पृ. ४५B || ३ तुलना पिण्डविशुद्धिवृत्तिः पृ. ४६ Bतः ॥ ६७ द्वा १६उद्ग दोषाः गाथा ५६३० ५६५ प्र.आ. १४२ ॥४१०1
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy