SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ | १६उद्ग दोषाः गाथा ददाति तदुभयस्मादाऽधोगतव्यापारा'दुष्ट्रिका-कलश-मंजूपा-कुम्भ्यादेरपहृतमितिकृत्वोभयमालापहृतम् । प्रवचनः । तथाहि-बृहत्तरोच्चस्तरकुम्भ्यादि मध्यस्थितस्य देयस्य ग्रहणाय येन दाता पाण्युत्पाटनं करोति तेनोसारोद्धारे श्रितव्यापारता, येन त्वधोमुखं बाहुं व्यापारयतीति तेनाधो गतव्यापारता, यदा च पृथुलभित्त्यादिसटीके स्थिते स्कंधसमोचप्रदेशप्राये दीर्घगवाक्षादौ तिर्यप्रसारितबाहुः क्षिप्तेन हस्तेन गृहीत्वा यद्देयं प्रायेण दृष्टया ऽदृष्टं दाता दत्ते तदा तत्तिर्यग्मालापहृतम् । तियन्मालाद्-मित्यादिस्थितगवाक्षादिरूपादपहृतमितिकृत्वा । न चेदभत्र वक्तव्य-मालाशब्देनोच्चप्रदेश एवाभिधीयते तत्कथं भूमिगृहादीनामधोभूमिस्थितानां मालशब्दाभिधेयत्वमिति ?, यतो लोकरूढया उच्चैःप्रदेशवाचको नात्र मालशब्दो गृह्यते, किन्तु समयप्रसिद्धथा । समये च भूमिगृहादिकमपि मालशब्देनाभिधीयत इति । दोपाश्चात्र "मश्चक-मञ्चिकोखलादिष्वारुह्य पाणी चोत्पाटय उर्ध्व विलगितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिल्हसनतो दात्री निपतति तदा तदधःस्थितानां पिपीलिकादीनां पृथिव्यादिकायादीनां च विनाशः दाव्याच हस्तादिभङ्गः । यदिवा विसंस्थुलपतनतः कथमप्यस्थानाभिघातसम्भवात प्राणव्यपरोपणमपि । तथा प्रवचनस्योडाहो यथा साध्वर्थमेषा भिक्षामाहरन्ती परासुरभूत , तस्मानामी साधवः कल्याणकारिणः, एवंविधमपि दाच्या अनर्थमेते न जानन्तीत्येवं लोकमध्ये मूर्खताप्रवादश्वेत्येव ५६५ १-दुष्ट्रिकाकुम्भ्या. जे. ॥२०मध्ये स्थित सं.॥३गतिव्या० सं. । अधोगत इति पिण्डविशुद्धिवृत्तिपाठापूYAL तपाठ ५.४७ ||४११ ४ बाहुना-इति पिण्डविशुद्धिवृत्तिपाठः पृ.४७A|| ५ द्रष्टव्या-पिण्डनिवृत्तिः गाथा ३६१ ।।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy