SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ R amne Sansistinian प्रव० सारोद्धारे निर्देशः Paymanavawwwkebowwwwwwwwwwwwwwwsin दशानां स्थानानां व्यवच्छेदः, ८८, तथा क्षपकश्रेणिः ८६, तथोपशमश्रेणिः ९०, तथा स्थण्डिलाना-साधुयोग्यभूविशेषाणां सहस्रोऽधिकश्चतुःसहितविंशत्या चतुर्विंशत्यधिकसहस्र इत्यर्थः ६१ इत्येकोनविंशतितमगाथार्या अष्टाशीत्यादीनि एकनवत्यन्तानि चत्वारि द्वाराणि ॥२०॥ पूर्वाणां नामानि पदसङ्खथया संयुतानि-युक्तानि चतुर्दशापि कथनीयानि ६२, तथा निग्रंथा:-माधमः ६३ तथा श्रमणा-भिक्षुकाः ९४ प्रत्येकं पञ्च पञ्चैव वक्तव्या, इति विंशतितमगाथायां द्विनवतित्रिनवतिचतुर्नवतिद्वाराणि त्रीणि ॥२१॥ ग्रासैषणानां पञ्चकं ६५, तथा पिण्डे पाने व एपणाः मप्त ६६, तथा भिक्षाचर्याविषये वीथीनां-मार्गाणामष्टकं १७, तथा प्रायश्चित्तानि वाच्यानि ९८ इत्येकविंशतितमगाथायां पञ्चनवत्यादीनि अष्टनवत्यन्तानि चत्वारि द्वाराणि ॥२२॥ समाचारी ओधे-सामान्ये ६६ तथा पदविभागे-छेदग्रंथोक्तस्वरूपे १०० तथा दशविधचक्रवाले प्रतिदिनकरणीयसमाचारे संख्या वाच्या १०१, तथा निर्ग्रन्थत्वं-साधुविशेषत्वं पञ्चवारान भक्यासे.. संसारावस्थाने १०२ इति द्वाविंशतितमगाथायां नवनवत्यादीनि द्वयधिकशततमान्तानि चत्वारि द्वाराणि ॥२३॥ साधूनां विहारस्वरूपं १०३, तथा अप्रतियद्धश्र म विहारो विधातव्यः १०४, तथा जातकल्पोऽजातकल्पश्च वक्तव्यः, जाता:-गीतार्था भण्यन्ते अजाताश्च-अगीतार्थाः १०५, तथा परिष्ठापनोच्चारकरणयोदिक १०६ इति त्रयोविंशतितमगाथायां व्यधिकशततमादिनि षड्डत्तरशततमान्तानि द्वाराणि चत्वारि ॥२४॥ MAZINE Poine
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy