SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ MAHMAREIPRADEE MakersuniyamAvilaytraviowww प्रवचनसारोद्धारे सटीके तथा गजम्य पश्यतो मेण्ठम्यापि मन्के न गृहणीयान् । गजो हि मचेतनः, ननो मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद् सप्टः मन यथायोगं मार्ग परिभ्रमन्नुपाश्रये तं साधु दृष्ट्वा तमुपाश्रयं स्फोटयेन् साधुच कथमपि प्राप्य माग्येदिति १५ । असोयर यदि अधि-आधिक्येनावपूरणं-स्वार्थदत्ताधिश्रयणादेः साचागमनमवगम्य तयोग्यभक्तसिद्धयर्थ प्राचुर्येण भरणमध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः, तद्योगाद्भक्ताधप्यध्यवपूरकः । स च विधा-स्वगृहयावदर्थिकमिश्रः, स्वगृहसाधुमिश्रः, स्वगृहपाखण्डिमिश्रश्व, स्वगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रे अन्तर्भावित इति पृथङ् नोक्तः । तत्र यावदथिकाद्यागमनात्प्रथममेवाग्निसन्धुक्षणस्थालोजलप्रक्षेपादिरूपे आरम्भे स्वार्थ निष्पादित पश्चाद्यथासम्भवं त्रयाणां यावदार्थकादीनाम: याधिकतरान तण्डुलादीन प्रक्षिपति, एपोऽध्यवपूरकः । अत एवास्य मिश्रजातादृमेदः, 'यतो मिश्रजातं तदुच्यते यत्प्रथमत एवं यावदर्थिकाद्यर्थमात्मा च मिश्र निष्पाद्यते । यत्पुनः प्रथमत प्रारम्यते स्वार्थम् , पश्चात्प्रभूतान यावदर्थिनः 'पाखण्डिनः साधून बा समागतानवगम्य तेषामायाधिकतरजल-तण्डुलादि प्रक्षिप्यते, सोऽव्यवपूरक इति । अत्र च स्वगृहयावदर्थिकमिश्रे अध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कापटिकाद्यर्थ पश्चारिशतास्तावन्मात्रे स्थान्याः पृथक्कते कार्यटिकेम्यो या दचे सति शेषमुद्धरितं यदूमत ६७ द्वारे १६ उद्गमः दोषाः ५६३. ५६५ ॥४१शा १ तुलना-पिणानि, वृत्तिः प. ३५ B|| २ तुलना-पिण्णनि, वृत्तिः प. ११५ Ba: ॥ ३ पाण्डिन-इति पिण्डनिः वृत्तिः प. ११६ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy