________________
प्रवचनसारोद्धारे
सटीके
दोषाः ५६३.
॥४१४॥
cexcerprememetweensRRI
तथा 'चोलको द्विविधः-छिनोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिका क्षेत्रगतहालिंकाना कस्यापि पार्वे कृत्वा भोजनं प्रस्थापयति । स यदा एकैकहालिकयोग्यं पृथ'पृथग्भाजने कृत्वा प्रस्थापयति तदा स चोलकश्छिन्नः । यदा त सर्वेषामपि डालिकाना योग्यमेकस्यामेव स्थान्या कवा प्रेषयति तदा सोऽच्छिन्नः । तत्र यश्चोलको यस्य निमित्तं छिन्नः स तेन दीयमानो मुलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टी वा साधना कल्पते । तेन छेदनेन तस्य स्वकीयीकृतस्य दत्तत्वात् । अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकाना योग्यः स चोल्लकम्तैश्च साधुम्यो दानायानुज्ञातो दृष्टोऽदृट्टो वा कल्पते । तैः पुनरननुज्ञातो. ऽन्यतरेणानुन्नातो वा न कल्पत एव । प्रद्वेषा-ऽन्तराय-परस्परकलहादिदोषसम्भवात् ।
तथा जडानिसृष्टं हस्तिनो भक्तं 'मेण्ठेनानुज्ञातमपि राजा हस्तिना चाननुज्ञातत्वान्न कल्पते । हस्तिनो हि भक्तं राज्ञः सम्बन्धि, ततो 'राजाननुज्ञातस्य ग्रहणे ग्रहणा-ऽऽकर्षण-'वेपोद्दालनादयो दोषा भवेयुः । तथा मदीयाज्ञामन्तरेणेष साधये पिण्डं ददातीति रुष्टः सन् राजा कदाचिन्मेण्ठं स्वाधिकाराद् भ्रंशयति । ततस्तस्य वृत्तिच्छेदः माधुनिमित्त इति साधोरन्तरायदोषः, "राजाननुज्ञातत्वाददत्तादानदोषश्च ।
प्र.आ.. १४३
:58
Tri
१ 'घुल्लक' इति पिण्डनि. टीका प. ११४B, एवमग्रेपि ।।
२ तुलना-पिण्डनि. टीका पृ. ११४B. पिण्डविशुद्धिवृत्तिः प. ४Bतः| ३ तुलना-पिण्डनि वृत्तिः पृ. ११५A .. । | ४ मेण्ठे०-इति मु.। पिण्डनि. वृत्तौ अपि मिण्टे० इति पाठ, एवमपि । पिणविशुद्धिवृत्ती 'मेण्ठ' इदि पाठः .....५०॥ ५राजाननु मु. । पिण्डनि. वृत्तावपि [पृ.११५] रामाननु इति पाठः ॥६०वेषाहाल सं.॥
रामाननु० मु.॥
9690KHARA
WWEIN
MoconulabananewMIIMedaMHAR