SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ । प्रवचनशारोद्धारे। सटीके ॥३०॥ कृष्णजीवं गतवृष्णं विंशतितमं विजयनामानमभिवन्दे, तथा वन्दे एकविंशतितमं नारदजीवं च 'मल्लि. नामानम् , देवजिनं द्वाविंशं अम्बड जीवस्य संबन्धिनम् , अमरजीवं त्रयोविंशतितममनन्तवीर्याभिधं जिनं | उर्वा वन्दे, तथा स्वातिबु जीवं चतुर्विंशतितमं भद्रजिननामानं वन्दे । उत्सपिण्या-भाविन्या चतुर्विशतिर्जिनवराः सिद्धाः 'कोर्तिता' पूर्वभवसम्बन्धिनामप्रतिपादनपूर्वकैः स्वनामभिः श्रीचन्द्रसूरिनाम्नाऽऽचार्येण स्तुताः गाथा सुखकराः शुभकरा वा भवन्तु सदाकालमिति । एते च तथाविधसम्प्रदायाभावात् शास्त्रान्त: सह विसंवादित्वाच्च न विशेषतो विवृताः ।।४५७-४७०॥४६॥ प्र.आ. सम्प्रति 'संखा उड्डाह-तिरियसिहाण' इति सप्तचत्वारिंशं द्वारमाह "चत्तारि उडलोए दुवे समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अहुत्तरसयं तु ॥४७॥ ४७१ ११२ १मल्लना० सं.॥२ पादनकपू०-मु.॥ ३ तळना-"एकस्मिन्समये चोर्वलोके चत्वार एव ते । सिद्धन्त्युत्तो दृष्टमधोलोके मनत्रयम् ॥१५॥ विंशतिर्विशतिश्च, चत्वारिंशदिति स्फुटम । उत्तराध्ययने संग्रहण्यां च सिद्धप्राभूते ॥१६॥ 'वीसमहे तहेवेति' उत्तराध्ययने जीवाजीव विभक्त्यध्ययने [३६॥५४] । 'उहोतिरिय लोए चबावीस?सयं' इति सङ्ग्रहण्याम [गाथा २७३] । धीमपुहन्तं बहोलोए' इति सिद्धप्राभृते, नट्रीकाया 'विंशतिपृथक्त्वं वे विंशती' पति" इति लोकप्रकाशे द्वितीयसर्गे। 'पुहत्तसहो बहुत्तवाई कम्मपगडिसंगणीए मणिओत्ति गाथार्थः । इति सिद्धप्रामृत टीकायाम् । विशेषार्थ द्रष्टव्यानि विजयोदयसूरिप्रणितानि टिप्पनकानि (लो.प्र. पृ.१०६तः) इयं गाथा बहत्संग्रहणी मलय. वृत्तौ (पृ०१३३ A) प्रश्परूपेण निर्दिष्टा ।। ....
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy