SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ mammIMinuttimeMIWAL, AmemomoyIPS HIROYMINotencetrmsvgphyapwwjaanv.burpanakam प्रवचनसारोद्धारे सटीके गाथा 'चत्तारि' त्यादिगाथा, 8 ऊर्ध्वलोके एकसमयेनोत्कर्षतश्चत्वार एव सिद्धयन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृद-नद्यादिसम्बन्धिनि, सिद्धप्राभूतामिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके | ४७ द्वारे अधोग्रामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्धथति, सिद्धग्राभूते 'पुनरिन्थं दृश्यते यथा उर्ध्वादि ___"चत्तारि उडुलोए जले चउक्क दुवे समुइमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए" ॥१॥ | सिद्धाः एतद्दीकायर्या च विंशतिपृथक्त्वं विनिशातिप्रमाणे महीना, द्विपश्त्या नवभ्य इति पृथक्त्ववचनात , ४७१ ततो यद्यत्रापि 'दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमये ४८द्वारे नाष्टोत्तरं शतं सिद्धयतीति ।।४७१।। ४७॥ सम्प्रति तह एकसमयसिहाण' ति अष्टचत्वारिंशं द्वारमाह एक"एको व दो व तिन्नि व अट्ठसयं जाव एक समयम्मि । मणयगईए सिज्झइ सखाउयवीयरागा उ ॥४७२॥ "एक्को च गाहा',एकस्मिन् समये जघन्यत एको "द्वौ यो वा सिद्धयन्ति उत्कर्पतोऽष्टोत्तरं शतम् , सिद्धाः गाथा ते च सिद्धयन्ति मनुष्यगतेः सकाशान शेषगतिभ्यः, तेऽपि च सङ्खथं यवर्षायुषः, असङ्खये यवर्षायुषां १७२ सिद्धथभावात् , सत्रापि वीतरागा:-अपगतरागाः उपलक्षणत्वाच्च अपगतसकलकमेकलङ्काः, न पुनः कुतीर्थिक- प्र.आ. सम्मता इव सकर्माणोऽपि इति ॥४७२॥४८॥ तलना-बहस्सग्रहणी मलय० धृत्तिः पृ०१३३ B॥१पुनरिद-मु.॥२ द्वा (द्वि) विशतिक-मु.॥३३०० मु.॥ ॥३०॥ ४ इको-भु.॥५ समएणं-जे. समयेणं-ता. ६ एको व गाहा-मु. नास्ति ।। द्वौ वा प्रयो-मु.।। समयो
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy