________________
mammIMinuttimeMIWAL,
AmemomoyIPS
HIROYMINotencetrmsvgphyapwwjaanv.burpanakam
प्रवचनसारोद्धारे सटीके
गाथा
'चत्तारि' त्यादिगाथा, 8 ऊर्ध्वलोके एकसमयेनोत्कर्षतश्चत्वार एव सिद्धयन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृद-नद्यादिसम्बन्धिनि, सिद्धप्राभूतामिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके
| ४७ द्वारे अधोग्रामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्धथति, सिद्धग्राभूते 'पुनरिन्थं दृश्यते यथा
उर्ध्वादि ___"चत्तारि उडुलोए जले चउक्क दुवे समुइमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए" ॥१॥
| सिद्धाः एतद्दीकायर्या च विंशतिपृथक्त्वं विनिशातिप्रमाणे महीना, द्विपश्त्या नवभ्य इति पृथक्त्ववचनात ,
४७१ ततो यद्यत्रापि 'दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमये
४८द्वारे नाष्टोत्तरं शतं सिद्धयतीति ।।४७१।। ४७॥ सम्प्रति तह एकसमयसिहाण' ति अष्टचत्वारिंशं द्वारमाह
एक"एको व दो व तिन्नि व अट्ठसयं जाव एक समयम्मि ।
मणयगईए सिज्झइ सखाउयवीयरागा उ ॥४७२॥ "एक्को च गाहा',एकस्मिन् समये जघन्यत एको "द्वौ यो वा सिद्धयन्ति उत्कर्पतोऽष्टोत्तरं शतम् ,
सिद्धाः
गाथा ते च सिद्धयन्ति मनुष्यगतेः सकाशान शेषगतिभ्यः, तेऽपि च सङ्खथं यवर्षायुषः, असङ्खये यवर्षायुषां
१७२ सिद्धथभावात् , सत्रापि वीतरागा:-अपगतरागाः उपलक्षणत्वाच्च अपगतसकलकमेकलङ्काः, न पुनः कुतीर्थिक- प्र.आ. सम्मता इव सकर्माणोऽपि इति ॥४७२॥४८॥ तलना-बहस्सग्रहणी मलय० धृत्तिः पृ०१३३ B॥१पुनरिद-मु.॥२ द्वा (द्वि) विशतिक-मु.॥३३०० मु.॥
॥३०॥ ४ इको-भु.॥५ समएणं-जे. समयेणं-ता. ६ एको व गाहा-मु. नास्ति ।। द्वौ वा प्रयो-मु.।।
समयो