________________
६ गृह्यतिः
मुपलक्षणत्वान्मित्रादीनां च मन्त्रो--मन्त्रणं तस्य भेदः प्रकाशनं दारमन्त्रभेदः, अस्य चानुवादरूपत्वेन
सत्यत्वाद्यद्यपि नातिचारत्वं घटते तथापि विश्रब्धभाषितार्थप्रकटनजनितलज्जादिनः कलत्रमित्रादेर्मरणादिप्रवचन- | सम्भवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातिचारनैव, रहस्यदृषणे हि रहस्यमाकारादिना सारोद्धारे
विज्ञायानधिकन एच प्रकाश यति इह तु मन्त्रयितेव स्वयं मन्त्रं भिनत्तीत्यनयोर्भेदः, इति तृतीयोऽतिचारः, सटोके
तथा कूटस्य-असद्भूतम्य लेखो-लेखनं कूटलेखस्तस्य करणम् , एतच्च यद्यपि कायेनासत्यां वाचं न ॥१९॥ 'वदामीत्यस्य, न वदामि न वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमा
दिना वाऽतिचारः, अथवा समित्यसत्यभणनं मया प्रत्याख्यातम् इदं तु लेखनमिति भावनया व्रतसव्य. पंक्षस्यातिचार एवेति चतुर्थोऽतिचारः, मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदं च 'एवं च एवं च
हि स्वं एवं च एवं च अभिदध्याः कुलगृहेष्वि'त्यादिकमसत्याभिधानशिक्षाप्रदानमित्यर्थः, इह व्रतमंरक्षणबुद्धया परवृत्तान्तकथनद्वारेण मृषोपदेशं यछतः पश्चमोऽतिचारः, व्रतसव्यपेक्षत्वेन मृपावादे परप्रवर्तनेन च भग्नाभग्नरूपत्वादस्य उपलक्षणत्वानिकृतिप्रधानशास्त्राध्यापनमप्यतिचारः, इति मृपादोषा:-द्वितीयव्रतातिचाराः ॥२७५||
१ वदामीत्यभ्य न वादयामि मु.।। तुलना-योगशास्त्रटीका (३।११)॥
२ तत्वार्थसूत्रे तु-मिथ्योपदेश-रहस्याभ्याख्यान कूटलेखक्रियान्यासापहार-साकारमन्त्रभेदाः १२०१ इति प्रकारान्तरेण पञ्चातिचारा दर्शिताः ।।
चारद्वारे | अणुव्रतातिचाराः ५-५ गाथा २७५ प्र.आ.७२
abidaditalia