________________
SHARE
GES
| ६७ द्वारे
करण
सप्ततो
अथान्यस्वभावना
जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तन्निनोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिप्रवचनसारोद्वारे
| वस्तुव्रजे ? । तस्माल्लिम्पति यस्तनु मलयजैर्यो इन्ति दण्डादिभिर्यः पुष्णाति 'धनादि यश्च हरते
तत्रापि साम्यं श्रयेत् ॥ १ ॥ सटीके
अन्यस्वभावनामेवं यः करोति महामतिः । तस्य सर्वस्वनाशेऽपि, न शोकांशोऽपि जायते ॥२॥ ५॥ ॥४५॥
अथाशुचित्वभावनालवणाकरे पदार्थाः पतिता लवणं यथा भवन्तीह | काये तथा मलाः स्युस्तदसायशुचिः सदा कायः ॥१॥
कायः शोणित-शुक्र मौलनभवो गर्भ जरावेष्टितो, मात्रास्त्रादितखाद्य-पेयरसद्धि क्रमात्प्रापितः । क्लिधद्धातुसमाकुलः कृमिरुनागण्ट्रपदाद्यास्पदं कर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः १ ॥२॥
सुस्वादं शुभगन्धिमोदक दधि क्षीरेक्षु-शाल्योदन द्राक्षा-पर्पटिकामृताघृतपूर-स्वर्गच्युता-ऽऽम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कार्य सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥३॥
अम्माकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कालं लम्भयथोत्तमं परिमल कस्तूरिकायैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये 'तु शौचं कथङ्कार नेष्यथ मूत्रयिष्यथ कथक्कारं च तत्सौरमम् १ ॥ ४ ॥ ___दिव्यामोदसमृद्धिवासितदिशः श्रीखण्ड-कस्तूरिका-करा-गुरु-कुङ्कुमप्रभृतयो भावा यदाश्लेषतः । दोर्गन्ध्यं दधति झणेन मला चाविभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचिसया वैधेयता पश्यत ॥५॥
भावनाः गाथा ५७२
प्र.आ. १५८
४५९॥
१धनादयश्व-सं. ॥२च-सं.।।