SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ६७ द्वारे करणसप्ततो भावना गाथा सटीके ॥४६०॥ इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममा तत्र, न कुर्वीत कदाचन ॥ ६ ॥६। अथाऽऽस्रवभावनामनो-वयो-वपुर्योगः, कर्म येनाशुभं शुभम् । भविनामास्रवन्त्येते, प्रोक्तास्तेनासवा जिनैः ॥ १ ॥ मैथ्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च ॥ २॥ सतनं बासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ ३ ॥ रौद्रा-ऽऽर्तध्यान-मिथ्यात्व-कषाय-विषयैर्मनः । आक्रान्तमशुभं कर्म, विदधाति द्वयशीतिधा ॥ ४ ॥ सर्वत्र-गुरु-सिद्धान्त-सङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्भ सचिनुते शुभम् ॥ ५ ॥ श्रीसङ्घ-गुरु-सर्वज्ञ धर्म-धार्मिकदूषकम् । उन्मार्गदेशि वचनमशुभं कर्म पुष्यति ॥ ६ ॥ देवार्चन-गुरुपास्ति-साधुविश्रामणादिकम । वितन्वती सुगुमा च, तनुर्वितनुते शुभम् ॥ ७ ॥ मांसाशन-सुरापान-जन्तुघातन चौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः ॥ ८ ॥ एनामावभावनामविरतं यो भावयेद्भावतस्तस्यानर्थपरम्परेकजनकाद् दुष्टाश्रचौघात् मनः । व्यावृत्याखिलदुःखदावजलदे निःशेषशर्मावलीनिर्माण प्रवणे शुभाश्रवगणे नित्यं रति पुष्यति ।।।।। ७ । अथ संवरभावनाआवाणां निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥ १ ॥ अयोगिकेवलिष्वेव, सर्वतः संवगे मतः । देशनः पुनरेक द्विप्रभृत्याश्रवरोधिषु ॥ २॥ १०श्रवणे-स.॥ १५८ ४६ MAHA R HARoadmusandidaunalisa vidiofia
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy