________________
प्रवचनसारोद्धारे सटीके ॥३६५॥
एकवसति जिनकाल्पिका गाथा
वस्त्राणि च तत्रैव त्यजति, 'प्रमार्जनादिपरिकमीवराहतायां सती तिष्ठति, यद्युपविशति तदा नियमादुत्कटुक एव न तु निषायामौपग्रहिकोपकरणस्यैवाभावात् , मासकल्पेनैव चायं विहरति, मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमिति न भिनत्ति, 'श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण कालपरिज्ञानम् , उत्कर्षतस्तु असम्पूर्णानि दश पूर्वाणि, प्रथमसंहननो वचकुडधसमानावष्टम्भश्वायं भवति, लोचं चासौ नित्यमेव विधत्ते, 'आवश्यकी-नषेधिकीमिथ्यादुष्कृत-गृहिविषयपृच्छोपसंपलक्षणाः पश्च सामाचार्योऽस्य भवन्ति, "अन्ये त्वाः-आवश्यकीनैषेधिकी-गृहस्थोपमम्पल्लमणास्तिन एव, आरामादिनिवासिन ओषतः पृच्छादीनामपि असम्भवादित्यायन्याऽपि जिनकल्पिकानां सामाचारी कल्पग्रन्थादेखगन्तव्या ।। १ तुलना असमत्त अपरिकम्मा नियमा जिणकराण बसहीओ ॥” इति बृहत्कल्प.१३६.१॥ तुलना-पावस्तुकः१४३६॥ २ "अत्रैव विधिविशेषमाह-उकुडुयामणसमुई, करेइ पुढवीसिलाइसक्वेसे । पडिवो पुण नियमा, उक्कुडुओ केर उ मयंति ॥२३६४॥ तं तु न जुज्जा जम्हा, अर्णतरो नत्थि भूमिपरिमोगो । तम्मि य हु तस्स काले
ओवग्गहितोवही नस्थि ॥१३६५/" इति बृहत्कल्पमाष्यम् ॥ ३ तुलना आयारवस्थुतइयं जहन्नयं होइ नवमपुवस्स । तहियं कालण्णाणं, दस उक्कोसेण मिनाई' ॥ इति
बृ.क-मा. १९८५, पञ्चवस्तुकः१४२९ ॥ ४ तुलना-"आवसि निसीहि मिच्छा, मापुनछुवसंपदं च गिहिएसु । अन्ना सामायारी न होति से सेसिया पंच"। इति वृ. क. मा. १३७६ || पञ्चवस्तुकः १४२३ ॥ ५ तुलना-"आदेशान्तरमाह-"आवासियं निसीहियं मोत्त'उबसंपयं च गिहिएमु । सेसा सामायारी, न होति जिणकपिए सत्त" ।। इति वृ. क. भा. १३८०॥ पश्चवस्तुकः १४२४॥ ६ बृहत्कल्प. पू. ४१७ तः द्रष्टव्यम् । पचवस्तुकः पू. २०३ तः द्रष्टव्यः॥
प्र.आ.
१२८
ladakitnam