________________
प्रवचनसारोद्धारे सटीके
जिन
SARANANNabaleisualAMILAAMIRIRawwwwwwamana
इत्यादिशिक्षा दवा 'गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र 'ग्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् ग्रामादेः
| एकवसति कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, कल्पिका मक्तं पानकं च पूर्वोक्तषणाद्वयाभिग्रहेणालेपकदेव गृह्णाति, एपणादिविषयं मुक्त्वा न केनापि साधं
गाथा जल्पति, उपसर्ग-परीपहान सर्वानपि सहत एत्र, रोगेऽपि चिकित्सा न कारयत्येव, तद्वेदना तु सम्यगेत्र विषहते, एकाक्येव च भवति, अनापाता-असंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्ण
प्र.आ.
॥३६४||
१२७
एसो, बिसेसओ संपयं पुलो बृहत्कल्पमा. १३७३॥ भवमोऽयं समरास्निकोऽयं अल्पतरश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्य आज्ञानिर्देशं वयं कुर्महे ? इति मा यूयममु परिभवत । यत एष युष्माकं साम्प्रतमस्मस्थानीयत्वाद गुरुतरगुणाधिकत्वाच्च विशेषतः पूज्यः,न पुनरवज्ञातुमुचित इति माया" ॥१३७४।। इति बृहत्कल्पटीका
१ तुलना-"निच्चेले सचेले वा गकछारामा विणिग्गए तम्मि । चक्खुविसयं अईए अयंति माणदिया साहू" ॥
इति बहत्कल्पमा. १३७६। २ तुलना छठवीडीओ गाम का एशिक्कियं तु सो अहह । बजे होइ सुई, मनिययवित्तिस्स कम्माई"
इति ब. क. भा. १४००।। ३ मागान कल्पयति-जे. सं. ॥ ४ तुलना-"उच्चारे पासवणे उसमां कुणइथंडिले पढमे । तस्थेष य परिजुण्णे कयकि-रुषो उजाई बत्थे" ।। इति ब. क. भा. १३८९, पलवस्तुका १४३५॥
।।३६४॥
.
. . :...-ME
. E NE