________________
६७द्वार
१०एपणा दोषाः गाथा
परम्परपिहितं तु यतनया ग्राह्यमपि । 'तथा अचित्तेनाप्यचित्ते देये वस्तुनि पिहिते चतुर्भङ्गी, यथाप्रवचन- गुरुकं गुरुकेण पिहितम् १, गुरुकं लघुकेन २, लघुकं गुरुकेण ३, लघुकं लघुकेन ४, तत्र च प्रथमसारोद्धारे। तृतीययोभनमारग्राह्यम् , गुरुद्रव्यम्योत्पाटने हि कथमपि तस्य पाते पादादिभङ्गसम्भवात् । द्वितीय-चतुर्थसटीके
योस्तु ग्राह्यमुक्तदोषाभावान् । देयवरत्वाधारस्य पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् ४ ॥ ___'साहरिय'त्ति संहृतम्-अन्यत्र प्रशितम् , तत्र येन करोटिकादिना कृत्वा मक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तचित्तं मिश्रं चाऽस्ति, ततस्तददेयमन्यत्र स्थानान्तरे क्षिप्त्वा तेन ददाति एतत्महतमुच्यते । तच्चादेयं कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिति, कदाचिदचित्तेषु, कदाचि. न्मिश्रेषु, 'तदा मिश्रस्य सचिन एवान्तर्भावात्मचित्ता-ऽचित्तपदाभ्यां चतुर्भङ्गी, यथा सचित्ते सचित्तं संहृतम् १, सचिन अचित्तम् २, अचित्ते सचित्तम् ३, अचित्ते अचित्तमिति ४ । तत्रायेषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसम्भवान्न कल्पते, चतुर्थे भने तु तथाविधदोषासम्भवे सति कल्पतेऽपीति । अत्राप्यनन्तर-परम्परप्ररूपणा पूर्ववत्कर्तव्या, यथा सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्त
| ५६८
प्र.आ.
१ तुलना-"गुरु गुरुणा गुरु लहुणा लहुयं गुरुपण दोऽवि लहुयाई। अचित्तणवि विहिए चउभंगो दोसु, अगेजा। इति पिनि. ५६२। अवस्था वृत्तिः तुल्यप्राया। पिण्डविशुद्धिवृत्तिः गाथा ५२ ।। २ तुलना पिण्डनियुक्तिवृत्तिः५६३।। द्रष्टव्या पिण्डविशद्धिवृत्तिः ८३ ॥ ३ तदा-मु.1 तुलना-पिण्डविशुद्धिवृत्तिः । पिण्डनियुक्तिवृतौ तु ततः संहरणे सचिताद्यधिकृत्य....
तिचतुर्भङ्गयो भवन्तीत्यर्थः, तथाहि एका चतुर्भश्री सचित्त-मिश्रपदाभ्याम् , द्वितीया सचित्ताऽचित्तपादाभ्याम् , मिश्राऽचित्तपदाभ्यां तृतीयेदि इति १५६A ||
।