________________
प्रवचन
सारीद्वारे
सटीके
॥४३६॥
'पिति पिहितं सचित्तेन स्थगितम्, तदपि षोढा पृथिवीकायादिपिहितमेदात् एकैकमपि द्विधा अनन्तरं परस्परं च । तत्र मचित्तपृथिवीकाdarasi मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितम्, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितम् । तथा हिमादिना-Saष्टब्धं मण्डकादिकं मचित्ताकायानन्तरापहितम्, हिमादिगर्भपिठरादिना पिहितं सविता कायपरम्परपिहितम् । तथा स्थात्यादी संम्वेदिमादीनां मध्ये अङ्गारं स्थापयित्वा हिङ्खादिवासो यदा दीयते तदा तेनाङ्गारेण केषाञ्चित्संस्वेदिमादिनां संस्पर्शोऽस्तीति तेजस्कायानन्तरविहितम् एवं चनकादिकमपि मुरादिक्षितमनन्तरपिहितमवगन्तव्यम् अङ्गारभृतेन शरावादिना स्थगितं पिठरादि परम्परपिहितम्, तथा पिताद अव्यवहितमनन्तरपिहितं वायौ द्रष्टव्यम्, 'यत्राग्निस्तत्र वायु' रिति वचनात् समीरणतेन तु वस्तिना पिहितं परम्परपिहितम्, तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितम् फलच्छच्चकादिना पिहितं परम्परपिहितम् । तथा मण्डक-मोदकादिकमुपरिसञ्चरत्पिपीलिकापङ्क्तिकं 'त्रसा नन्तरपिहितम्, कीटिकावाकीर्णेन तु शरावादिना पिहितं सपरम्परपिहितमिति ।
*
तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत एव यतीनाम्, सङ्घट्टादिदोपसंभवात्, १ तुलना-पिण्डनियुक्तिवृत्तिः वृ. १५५ । द्रष्टव्या विविशुद्धिवृतिः गाथा ८२ ॥ २ परम्परया पिहितं जे. । परम्परपिहितंपिण्डनिवृत्तिः ३०धूपनादौ मु । धूपितादौ इति पिण्डनिवृत्तिः पृ. १५५ B ॥ ४ वायो:-पिण्डनिवृत्तिः पृ. १४.५ B ॥ ५ तुलना "सकायविषये कफछपेन सखाराविना च कीटिकापडत्यादिना यत्पिहितं तदनन्तरपिहितम कच्छरसञ्चारादिगर्भपिठरादिना पिहितं परम्परपिहितम् ।" इति पिण्डनि, वृत्तिः पू. १५५ B
६७ द्वा
१० एषण
दोषाः
गाथा
५६८
प्र.आ.
१५०
||४३६०