________________
प्रवचनसारोद्धारे
६२ द्वारे
सटीके
अन्तर्निवसनी पुनरुपरि फटीभागादारभ्य अधः अर्धजङ्घ' यावद्भवति, सा च परिधानकाले लीनतरा परिधीयते, आकुलतया जनहासो मा भूदिति, बहिर्निवसनी या उपरि कटीत आरभ्य अधो यावत् खलुगो-गुल्फः कटयां च दवरकेण प्रतिबद्धा भवति ॥५३४॥
इदमधः शरीरस्य षड्विधमुपकरणमुक्तम् , अथ ऊर्ध्वकायस्य कथ्यते, तत्र-छाएई त्यादि, देध्यमाश्रित्य स्वहस्तेनार्धेतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः यद्वा, निजनिजशरीरप्रमाणनिष्पन्ना, अस्मृतः पार्श्वद्वयेऽपि कसाबद्धः “कापालिककञ्चुकवत्कञ्चुकः क्रियते, स च उरोरुहौ-स्तनौ छादयति, किम्भृतौ १. तबाह-'अणुक्कूहए' ति अणु-स्वल्पं यथा भवति एवं कुचिती- कञ्चुकाभ्यन्तरे ससंचारी न
पकरणात गाथा ५२८...
३५४॥
प्र.आ. १२५
...
१०जमधे सं० । जवा-धक टीका पृ. १११५ ।। २ तुलना-"अधो सरीरस्स पविधमुपकरणं दधरकसप्तममाहितं ।" इति निशीथचर्णिः भा.२। पृ.१०॥ ३ तुलना- "प्रमहादयति "अणुकुए" त्ति अनुकंचिता अनुक्षिप्ता इत्यर्थः, गंड इति स्तना । मघवा 'अणुपित'त्ति
अनुः स्वल्य, कुच स्पन्दने, कंचुकाभ्यन्तरे सप्रविचारा, पण गाढमित्यर्थः । गाद-परिहरणे प्रतिबिमागविमक्ता जनहार्या मवन्ति, तस्मान् कंचुरुस्य प्रसिढिलं परिधानमित्यर्थः । स च कंचुको दीहत्तणेण सहत्येणं मड्ढाइज्जहत्थो, पुत्तेणं हत्थो, असिम्बितो, कापालिककंचुकवत् , उमओ कडिदेसे जोत्तयपडिबद्धो । भहवा प्रमाण सरीरात जिष्पादयितव्यमित्यर्थः । कच्छाए समीवं उचकच्छ, कारलोपं काउं तं छादयतीति कच्छिया पाययसीलीए मुक्कमिछया। एमेव य उक्कक्छियाप प्रमाणं वक्तव्यम् । साय समचरंसा । सहत्येण दिवट्ठ इत्था। उरं दाहिपपास पटिं च छादंति परिहिज्जति । स्वघे वामपासे य जोत्तपडियद्धा भवति।।१४०४ ॥” इति निशीथपूर्णि:मा.२-पृ. १५०॥ ४ तुलना-"कापालिककन्थावत् " इति धर्मसपाटीका भा.२॥ ६४AM
॥३५४||