________________
MORMAParliameteshRANIK
प्रवचनसारोद्धारे सटीके
॥३५३॥
बीजपातसंरक्षणार्थं धन-धनवस्त्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थ च मसणं-मसुणवस्त्रेण क्रियते, मसृणे हि वस्त्रे स्त्रीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणम् , तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयम् , देहो हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः । ६२ द्वारे ततस्तदनुसारेण विधेयमित्यर्थः ।।५३१॥
साध्व्युपट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतुरङ्गुलप्रमाणः समति- परणाम रिक्तो वा देर्येण तु स्वीकटीप्रमाणः, स च देहप्रमाणेन भजनीयः, पृथुलकटीभागाया दीर्घः, कृशकटीभागायाश्च हम्य इत्य, अग्रहानस्य पुरतः पृष्ठतश्च द्वावपि पर्यन्तमागावाच्छादयन् 'वर्धावस्कटया बध्यते , तस्मिश्च बढे मल्लकच्छावद्भवति ॥५३२।।
अध ऊरुका भजतीति निरुक्तवशाद/रुकः, तो द्वावधि-अवग्रहानन्तक पढौ गृहीत्वा-अबष्टभ्य प्र.आ, .. सर्व कटीमागमाच्छादयति, स च मल्लचलनाकृतिः, 'केवलम् ऊोरन्तरे ऊरूद्धये च 'कसाबद्धः, चलनकाऽ- १२५ .. पीदृश्येव, केवलमधो जानुप्रमाणा अस्यूता कसानिबद्धा ललिका-वंशोपरिनर्तकी तत्परिधानक्त ॥५३३॥ १ पार्धावत-सं. ॥ २ मजकक्षा इति बृहत्कल्प. टीका मा०४०८५ ।। ३"बडो-उरुका मजतीति अढोरुगो" इति नि. चूर्णिः भा. २। पृ.१९० । 'तथा अर्ध उरुकाद्विमजतीति निरुक्ता: .
इति धर्मसमटीका मा.२ । पृ. ६४ ॥ ४ तुलना "नवरं उरुगान्तरे ऊरुगेसु च योपिबंध: । चलणिगा वि परिसा चेवाणवरं भद्दे जागुपपमाणा योत्रकनिबद्धा': लंखिया-परिधानवत् ॥१४०२॥ इति निशीथचूर्णिः भा.२-पू. ११०॥ ५ कसाबद्धा-मु.॥
| ॥३५॥