________________
प्रवचन
सागेद्वारे
सटीके
॥३५२॥
4
यथा- 'अवग्रहानन्तकं १ पट्टकः २ अघोरुकं ३ चलनिका ४ च बोद्धव्या, अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ च तथा कञ्चुकश्चैव ७ उपकक्षिका ८ वैकक्षिका ९ सङ्घाटी १० चैव स्कन्धकरणी ११ न एते आर्थिक सम्बन्धिनि ओपोषय पञ्चविंशतिर्भेदाः ॥ २६-३०॥
एतान् स्वयमेव व्याचष्टे - 'अधे' - त्यानन्तयें, 'अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं- वस्त्रम् अवग्रहानन्तकम्, तच्च नौसंस्थानं बेडिकाकारं मध्यभागे विशालं पर्यंतभागयोस्तु तनुकमित्यर्थः, गुद्यदेशरक्षार्थं ब्रह्मचर्यसंरक्षणार्थं गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तव - १ इतः आरभ्य तुलना-निशीथः मा. २. १८९तः बु.क.टी. ट ११४ तः, पंचस्तुकटीका -१२२१२ २. पंचम्टीका उप औपकक्षिकी-इति बृ . टी. ४०८३ ॥ ३ आर्यिका सं० सं० ॥ ४ अयं कणां संधी अधिकारो भवनि एकोऽपि सन् उत्तम- मध्यम- जघन्यभेदेन तत्र तस्यार्विका मध्ये उत्कृष्टः प्रधानोऽष्टविधः एतदेवाह -
३२. द्वारे साध्व्युपकरणानि
५२८.
५३८
प्र.आ.
१२५
"कोसोभोम होइ तेरसविहो । जहलो चोविय तेण परमुबग्गाई जाए ॥ श्रोष नि उत्कृष्टोऽष्टवस्था पात्रकं संघाडीयो चउरो धकरण मंतोनियंसणी वाहिणिवंसखी य, अयमष्टविध उत्कृष्टः प्रधानः । पत्ताबंधी पडलाई रत्ताणं श्वहरणं मत्तयं उवसाहतयं पट्टओ मोरगं चलणि कंगो referer कमडगा भयमाविका वधेर्मध्य ध्योदशभेदो मध्यमोपविरिति । पायवणं पायकेसरिया गो सुतिय देत अविवेमध्ये अघन्यः-शोमनचतुष्पकार इति । अतः परं यः कारणे सति संपनार्थ गढ़ते सोऽवमाधिरित्येवं जानीहि ।" इनि ओोषनियुक्तिवृत्ति २०१ ५ तुलना- "यथा चोट पट्टगो बोलरतो एवं उपहस्स पंदगी हो इति । च इति जोगिदुवारस्स सामकी संज्ञा वा उदयं अगिव्हतीती उम्हणतयं" निशीथवर्णिः गा० १४००१ मा २-१. १८९ ॥
॥३५२॥