________________
u raidunia
...........
Mad
६२ द्वारे
प्रवचनसारोद्धारे सटोके
पकरणानि गाथा ५२८
द
वेगच्छिया उ पट्टो कंचुगमुक्तच्छिगं च छायंतो । संघाडीओ चररो तस्थ दुहत्या उवसयंमि ॥ ५३६ ॥ दोन्नि निहत्थायामा भिक्खट्ठा एग एगमुचारे । ओसरणे चउहत्याऽनिसपणपच्छायणा मसिणा ॥५३७॥ .............
वघगरणी उ चउहत्यवित्थडा वायविहुयरक्खट्ठा । खजकरणी उ कीरइ रूववईणं कुडहहेऊ ।। ५३८ ॥ [तु.-ओघनि. भाष्य ३१३-३२०]
"उवगरणाई' इत्यादिगाथैकादशकम् , पूर्वोक्तानि 'पसं पत्ताबंधो' [गाथा ४९१] इत्यादीनि उपकरणादीनि चतुर्दश अचोलपट्टानि-चोलपटकरहितानि 'कमठकयुतानि आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यम्, 'कमठर्क च-लेपिततुम्बकभाजनरूपं कांस्यमयबहत्तरकरोटिकाकारमेकैकं संयतीनां 'निजोदरप्रमाणेन विज्ञेयम् , संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति ® एकस्याः संयत्या अपरस्याः कार्ये न समायाति तुच्छस्वभावात किन्तु कमठक एवार्यिका भोजनक्रियां कुर्वन्तीत्यतः कमठकग्रहणम् , 'अहियाणिव होति ताणेवं ति अधिकान्यपि-पूर्वोक्तचतुर्दशोपकरण-व्यतिरिक्तान्यप्युएकरणान्यायिका भवन्ति, तानि चैवम् ॥५२८॥
१ उदेत्यादि-यु-॥ २ कमढग-मु.॥ ३ कमढकं-मु.॥ ४ तुलना-"कमढगपमाणं उदरप्यमाणमो संजईण पिण्णेयं । सगहणं पुणस्सा बहुसगदोसा इमासि a इति पलवस्तुक.८२४॥ * चिद्वयमभ्यवर्णपाठः जे.सं.नास्ति ।