SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥ ३५५॥ गाढं सम्पृक्तावित्यर्थः, गाढपरिधाने हि अतिविविक्तविभागतया जननयनमनःस्पृहणीयरूपौ भवतः, तस्मात्कञ्चुकस्य शिथिलमेव परिधानं विधेयमिति । कक्षायाः समीपमुपकक्षम्, तदाच्छादिका 'उपकक्षिका 'एवमेव' चुद्भवति सा न अता समचतुरस्रा स्वहस्तेन सार्धहस्तप्रमाणा उरोभागं दक्षिणपार्श्व पृष्ठं च प्रच्छादयन्ती वामस्कन्धे - वामपार्श्वे च बीटकप्रतिबद्धा परिधीयते ॥ ५३५ ॥ पूर्वार्धम्, उपकक्षिकाविपरीतो वैकक्षिकालक्षणः पट्टो भवति, तुशब्द उपकचिकासा दृश्यावधारणे वामपार्श्वपरिधानविशेषे वा द्रष्टव्यः, स च कञ्चुकमुपकक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते । 'संघाडीओ' इत्यादि सार्द्धगाथा, उपरि परिभोगाय चतस्रः सङ्घट्यो भवन्ति, एका द्विहस्ता पृथुस्त्रे द्वे त्रिस्ते, एकाच चतुर्हस्ता, देर्येण तु चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा द्रष्टव्याः तत्र 'द्विहस्ता' द्विहस्तविस्तृता उपाश्रये भवति न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते भवतस्तयोर्मध्ये एका भिक्षार्थम् एका उच्चारे भवति, भेदग्रहणं गोचर्याद्युपलब्धतुल्यवेषादिपरिहारार्थम्, तथा 'अवसरणे' - समवसरणे व्याख्याने. Fararat 'चतुर्हस्ता'चतुर्हस्तविस्तृता सङ्घादिर्भवति सा च अनिषण्ण प्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं किन्तु उद्भूर्वाभिरेव स्थातव्यम्, ततस्तया स्कन्धादारम्य पादौ यावद् प्रतिन्यो १ भोपकक्षिका सु.। “कक्षायाः समीपमुपकक्षम, तत्र भवा भपकक्षिकी, अध्यात्मादित्वादिकण प्रत्ययः ।" इति बृहत्कल्पटीका पृ. १११५ । "कक्षा समीपमुपकक्षम्, तथाऽऽच्छादिकोपक क्षिकोत्कक्षिका था।" इति धर्मसङ्ग्रह टीका मा. २। पृ. ६४ । २ साध गाथा - मु. ॥ ६२ पकर गाथा ५२८ ५३८ प्र.आ. १२५ ॥३५६
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy