________________
AMNDAININNImmwwwanHIHI-
प्रवचनसारोद्धारे
एकवसति
सटीके
जिनः ।
14thAINmwwwittl
11३५६।।
कल्पिक | गाथा ५३६ प्र.आ.
e wwpawaniyal
वपुः प्रच्छादयन्तीति, एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ श्लाघादीप्त्यर्थं च मसृणाः क्रियन्ते, चतस्रोऽपि च गणनाप्रमाणेन एकमेव रूपम् , युगपत्परिभोगाभावात् ॥५३६-५३७।।
..
. 'स्खंधे'त्यादि स्कन्धकरणी 'चतुर्हस्तविस्तृता' चतुर्हस्तदीर्घा च समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थ चतुष्पुटीकृत्य स्कन्धे प्रियते, सैव च स्कन्धकरणी रूपवत्याः संयत्याः 'कुटुभनिमित्तं कुब्जकरण्याप क्रियत, पृष्ठप्रदेशे स्कन्धादधः संवृततया मसणवस्त्रपट्टकेन उपकक्षिका-वैकशिकानिबद्धया तया विरूपतापादनाय 'कुटुभं विधीयते इति भावः ॥५३८॥६२॥ सम्प्रति जिणकप्पियाण संखा उक्किट्ठा एगवसहीए' ति त्रिपष्टं द्वारमाह
जिणकप्पिया य साहू उक्कोसेणं तु एगवसहीए ।
सत्त य हवंति कहमवि अहिया कड्यावि नो हुति ॥३९॥ 'जिणकप्पिया य गाहा', इह च विनेयजनानुग्रहार्थ किश्चिदप्रतीतार्थत्वादुत्तरत्र यथालन्दकल्पादौ १ कुटुमा बृहत्कल्पटीका पृ. १११६ ॥२ कुटुभं बहत्कल्पटीका पृ. १११६॥ ३ "उपसंहरबाह-संघातिमेतरो वा, सव्वोऽवेसो समासो उवधि । पासगबद्धम सिरोज चाऽऽण तगं णेयं ।। बहत्कल्पमा. ४०६२ ॥ सर्वोऽपि 'एष:' अनन्तरोक्त उपधिः समासतो द्विधा-सङ्घातिम. इतरश्च । द्वियादि. खण्डानां मीलनेन निष्पन्नः सङ्घातिमः, 'इतरः' तद्विपरीतोऽसङ्घातिमः । अयं च 'पाशकबद्धः कसाबद्ध तथा 'अशुधिरः' गृहिसीवनिकारहितः प्रतिथिग्गलवर्जितो वा। यच्चात्र द्रव्य-क्षेत्र काल-भावेषु संबिनीतार्थः पूर्वसूरिभिराचीर्ण तत् सर्वमपि 'क्षेयं सम्बगुपादेयतया मन्तव्यम् ॥४०९२३॥ इति बृहत्कल्पटीका पृ. १११६ ।।