________________
प्रवचनसारोद्धारे सटीके
॥३५७॥
सप्रयोजनवाच्च प्रथमं 'जिनकल्पिकस्वरूपमेव निरूप्यते । तत्र जिनकल्पं प्रतिपित्सुना प्रथममेव
पूर्वापररात्रकाले तावदिदं चिन्तनीयं-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितं शिष्यादिनिष्पादनतः. परहितं च, जाताश्चेदानी मम गच्छपरिपालनसमर्थाः शिष्याः, ततो विशेषतः साम्प्रतमात्महितं ममानु-६३ द्वार ष्ठानमुचितम् इति, विचिन्त्य चेदं सति परिज्ञाने निजमायुःशेष स्वयमेव पर्यालोचयति, परिज्ञाना
| एकवसति भावे पुनरन्यमतिशायिनमाचार्यादिकं पृच्छति, तत्र स्वल्पे स्वायुपि भक्तपरिज्ञानादिनामन्यतमन्मरण
| जिनमङ्गीकरोति, अथ दीर्घमायुः केवलं जवाबलपरिक्षीणस्तदा वृद्धवास स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पं
कल्पिका प्रतिपद्यते, तं च प्रतिपत्तुकामः पूर्वमेव पञ्चभिस्तुलनाभिरात्मानं तोलयति, तद्यथा
गाथा " "तवेण मण सग पग चलेगा य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवज्जओ॥१॥"[वृ.क.मा.
५३६
प्र.आ.१२६ १ जिनकल्पस्व. सं.। इत प्रारभ्य तुलना-धर्मसङ्गटीकाभा. पृ. १८३ ३तः ॥ तुलना-“सो पुठवावरकाले जागर
माणो उ धम्मजागरि उत्तमपसत्थझाणो हिभएण इमं पिचिंतेइ ॥” इति पलवस्तुकः १३७२।। २ “अणुपाडिओ य दीहो, परियाओ शायणा वि मे दिन्ना। निष्काझ्या व सीसा, सेयं खु महप्पणो का" ॥ इति ब.क.
मा. गाथा १२८१॥ तुलना-पञ्चवस्तुकः गाथा १३७२त:। ३ तुलना-"सयमेव आउकालं, ना पोत्ति वा बहुं सेसं । सुबहुगुणलामक्खी , विहारमन्भुज्जयं मजई । इति वृ.क. भा. गाथा १२८४ ॥ पञ्चवस्तुकः १३७७ ॥ ४ अस्य क्षेमकीर्तिसूरिकृता व्याख्या तपसा सत्वेन सूत्रेण एकत्वेन बलेन च एवं 'तुलना' भावना पञ्चधा प्रोक्ता जिनकल्पं प्रतिपद्यमानस्य इति नियुक्तिगाथासमासार्थः ॥१३२८।। इति बहत्कल्प टीका पृ.॥ ४०७॥