________________
प्रवचनसारोद्धारे
सटीके
॥३५८॥
१३२८] तुलना भावना परिकर्म चेत्येकार्थानि, 'प्राचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकस्वरूपाः . प्रायः पञ्चैव जनाः प्रास्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवात्मानं भावयन्ति, अप्रशस्तास्तु कन्दर्प-देवकिल्बिषा-ऽऽभियोगिका-ऽऽसुर-सम्मोहस्वरूपाः पञ्च भावना वक्ष्यमाणाः सर्वथा दूरतः परिहरन्ति, तत्र तपसाऽऽत्मानं भावयंस्तथा क्षुर्धा पराजयति यथा देवायुपसर्गादिनाऽनेषणीयादि
कल्पिक करणतो यदि पण्मासान यावदाहारं न लभते तथापि न बाध्यते । 'सत्यभावनया तु भयं निद्राच
गाथा १ तुलना-"गणि-उबझाय-पवित्ती थेर-गणकछेडआइमे पच । पायमहिमारिणो इह तेसिमिमा होड तुलणा उ" पलवस्तुकः १३७॥ २ तलना-"जो जेण अणमत्थो पोरिसिमाई तवी उतं तिगुणं । कुणइ छुआविनयट्टा गिरिनइसीईण विटुतो।।१३२६।। एक केक ताव तवं करेइजह तेण कीरमागणं । हाणीन होइ जइमा, विहोऊज छम्मासुबसग्गो
प्र.आ. ।।१३३०।। अप्पाहारस्सन इंदियाइ घिसएसुसंवतंति । नेव किलम्मइ तवसा, रसिएसुन सज्जए यावि॥१३३१॥ तबमावणापंचिदियाणि दंनाणि जस्लममिति । इंदियजोग्गा (गा) यरिभो समाहिकरणाई कारयए ॥१३३२॥"
इति बृहत्कल्पमाष्यम् । पञ्चवस्तुकः १३६०.३। विशेषार्थिना द्रष्टव्या बृहरकल्पटीकापु.४० ७ पञ्चस्तु कटीका पु.१९९ ।। ३ तुलना-"जे वि य पुठिवं निसि निग्मामेसु घिसहिंसु साहस-भयाई । अहि-तकर-गोवाई, विसिंसु घोरे य संगामे
॥१३३३।। पासुत्ताण तुयट्ट, सोयचं जं च तीसु जामेसु । थोपं थोवं जिणइ उ, मयं च ज संमवइ जत्थ ॥१३३४॥ भोगजढे गंमीरे, मवरप कोरा मलिंदे वा। तणुसाइ जागरो बा, झाणट्टाए भयं जिणइ ।।१३३६।। लिक्कस्स व खइयरस ब, मूसिगमाई हिं वा निसिच रेटिं। जह सहसा न वि जायइ रोमंचुम्भेय चाडो पा॥१३३णा सवि. सेसतरा बाहि, तक्कर-भारविख-सापयाईया । सुष्णाघर-सुसाणेसु य. सविसेसतरा भवे तिविदा ॥१३३।। देवेहि भेसिमो विय, दिया वरातोव भीमरूवेहिं । तो सत्तमावणाए, वहा मरं निम्मओ सयलं ।।१३३६॥" इति बृहत्कल्पमाष्यम् । विशेषार्थ द्रष्टव्या वृहत्कल्पटीका पृ. ४०६ ॥ सटीकः पश्चवस्तुकः १३९५-७ अपि द्रष्टव्यः ।
dnamasawakade
e
W