________________
प्रवचन- सारोद्धारे। सटौके
परालगते, सन्त्र भय निद्रानयार्थ रात्रौ सप्तेषु सर्वसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सचभावना भवति, द्वितीयाद्यास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च
'पढमा उवस्मयपि य बीया बाहिं तइया चउक्क्रमि । सुन्नघरंमि चउत्थी अह पंचमिया मसाणंमि ॥१॥" [.क. भाष्य १३३५]
'सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्री वा शरीरच्छायाद्य
|६३ द्वारे एकवसति
॥३५९॥
कल्पिका गाथा
।१२६
१ अस्य नेमकीर्तिसूरिकृता व्याख्या "प्रथमा प्रतिमा उपाश्रये १ द्वितीया उपाश्रयाद् बहिः २ तृतीया 'चतुस्के'
चत्वरे ३ चतुर्थी शून्यगृहे ४ पश्चमी स्मशाने ५॥ ब. क.दीका पृ. ४०८॥ तुलना-पञ्चवस्तुका १३९५ टीका च ।। २ तुलना-"जावि य सनाममिय परिचियं सुअं अगहिय-बहीणवन्नाई। कालपरिमाणहे, तहावि खलु तजयं कुपणह।। ब. क. मा. १३४०॥ यद्यपि स्वनामेव तस्य श्रतं परिचितम् अनधिका-हीनवर्णादि मनत्यचरम अहीनातरम् आदिशब्दादू अव्याविद्धाक्षरादिगुणोपेतं च तथापि कालपरिमाणहेतोः 'तज्जयं श्रुताभ्यास करोति ॥१३४०॥ कथम् ? इति चेदु' उच्यते-उत्सासाओ पाणू त ओ य थोवो तमो विय मुहत्तो।। मुहुत्तेहिं पोरिसीओ जाणे निसा य दिवसा य ॥ ब. क. भा. १३४१ ।। अपराक्तनानुसारेणव सम्यगुच्छ्वासमानं कलयति, तत उच्छ्वासात् 'प्राणः उच्छ्वास-निःश्वासात्मकः, ततश्च प्राणात 'स्तोका' सप्तप्राणमानः, ततोऽपि च स्तोकादु 'मुहूर्तः' घटिकाद्वयमामः, मुहर्तश्च पौरुध्यस्तेन भगवता ज्ञायन्ते ताभिश्व पौरुषीमिर्निशाश्च दिवसाँश्च जानाति ॥१३४शा बृहत्कल्पटीका पृ. ४०६ मेहाइछन्नेसु कि, उमओकाजमहवा उबस्सगे। पेहाइ मिक्ख पंथे, नाहिद कालं विणा छायं। एगग्गया सुमह निजमराय नेव मिणणम्मि पलिमथो । न पराहीणं नाणं,काले जहमंसचक्खूणं ।। सुयमावणाएँ नाणं, सण तबसंजमं च परिणमा । तो उपभोगपरियो, सुयमवहितो समाणे ॥” इति बृहत्कल्पभाष्ये सटीके १३४२-४ । पञ्चवस्तुकः १३६८-१४०१ अपि द्रष्टव्यः ।
३
श