________________
प्रवचनसारोद्धारे सटीके
एकवसति
॥३६०॥
भावेऽप्युच्छ्वास-प्राण-स्तोक-लव-मुहूर्तादिक कालं सूत्रपरावर्तनानुसारेणैव सर्व सम्यगवगच्छति । 'एकत्वभावनया चात्मानं भावयन् 'सङ्घाटिक साध्वादिना सह पूर्वप्रवृत्तानालाप-मूत्रार्थ-सुखदुःखादिप्रश्नमिथः कथादिव्यतिकरानिराकरोति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चादेहोपध्यादिभ्योऽपि
| जिनभिन्नमात्मानमवलोकयन सर्वथा तेष्वपि निरभिवङ्गो भवति । बलभावनायां बलं द्विविध-शारीरं मनो
| कल्पिकाः धृतिबलं च, तत्र शारीरमपि बलं जिनकल्पार्हस्य शेषजनातिशायिकमेष्टव्यम् , तपःप्रभृतिभिस्तु अपकृष्य
गाथा १ तुलना-"ज वि य पुत्वममत्तं, छिन्नं साहूहि दारमाईसु । आयरियाइममत्तं तहा बि संजायए पकड़ा ॥१३४शा
५३९ दिट्ठीनिवायाऽऽलावे, अवरोप्परकारियं सपडिपुच्छं । परिहास मिहो य कहा, पुव्वयवत्ता परिहवेइ ।।१३४६।। तणुईकयम्मि पुव्वं, बाहिरपेम्मे सहायमाईसु । भाद्दारे उहिम्मि य देहे य न सज्जए पच्छा ॥१३४ा प्र.आ.१२७ पुत्रि छिन्नममत्तो उत्तरकालं बविजमाणे वि । सामाविय इअरे वा, खुम्भा ददन संगइए ।।१३४८॥ पगत्तमावणाए, न कामभोगे गणे सरीरे वा । सज्ज वेरग्गगो फासेइ अणुत्तरं करणं ॥१३५२।"
इति बृहत्कल्पभाष्यम् । विशेषाधिना द्रष्टव्या बृहत्करपटीका पृ. ४१० ॥ पञ्चवस्तुकः १४०२-५ अपि दृष्टव्यः। २ सवाटकसंङ्घाटक सावादिना-मु०। सङ्घाटिकसाधु० इति धु. क. टीका पू. ४१०॥ ३ तुलना-"मावो अभिस्संगो सो उपसरथो व अप्पसत्थोपा । नेह गुणो उ रागो, अपसस्थ पसत्थो चेव ॥१३५३॥ कामं तु सरीरबलं, हायइ तव-नाणभावणाजुअस । देहावचए वि सती, जह होइ धिई तहा जय ॥१३५४॥ कसिणा परिसइचमू, जइ उट्रिजाहि सोवसग्गा वि । दुद्धरपकरवेगा, मयजणणी अप्पसत्तार्ण ॥१३५५|| घिणियबद्धकच्छो, जोहे अणाउलो तमन्वहिओ । बलभावणाए धीरो संपुण्ण मणोरहो होइ॥१३५६।। घिद-बलपुरस्सरामो, हवंति सम्वा वि मावणा एता । तं तुन विज्जा सहं, ज घिइमंतो न साहे ॥१३५७॥" | ॥३६०||
इसि बृहत्कल्पमाष्यम् । पलवस्तुक: १४०६.६ पञ्चवस्तुकटीका पृ.२०१, बृहत्कल्पटीका पृ.४११ तश्च द्रष्टव्याः॥ ४ तुलना-वृ.कल्पटीका पृ.४१२पं.१॥
S