________________
प्रवचनसारोद्धार सटीके
॥३६॥
माणस्य यद्यपि शारीरं बलं तथाविधं न भवति तथापि धृतिवनात्मा तथा भावयितब्यो यथा महद्धिरपि परीषडोपमगने बाध्यते।
| ६३ द्वारे
एकवसति __एताभिः पञ्चभिर्भायनाभिर्भावितात्मा 'जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नुपक्ष्या-ऽऽहारविषये विविध परिकर्मणि प्रवर्तते, तर यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ
जिन
कल्पिका पाणिपात्रलब्धिर्नास्ति ततः 'पतद्ग्रहधारित्वपरिकर्मणि यथायोगं प्रवर्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकमन्तं प्रान्तं रूक्षं च
गाथा
५३९ १ तुलना-"जिणकप्पियपडिरूवी गच्छे बसमाण दुषित परिकम्म। ततियं मिक्खायरिया पंत लुहं ममिगहिया".प्र.आ.
इति बृहत्कल्पमाध्यम् १३५८ ।। २ "मय द्विविधं परिकम व्याख्यानयति पाणी पडिगगहेण व, सरुचेल निचेल भी जहा मविया । सो तेण पगारेणं, मावेहमणामयं चेय ब-क-मा, १३६शा विविध परिकर्म, तद्यथा-पाणिपरिकर्म प्रतिमहपरिकर्म च, अथवा सचे. लपरिकर्म अचेलपरिकर्म च। तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको भचेलको वा मविता से तेनैव प्रकारेण पाणिपात्रमोजिवादिना अनागतमेवाऽऽत्मानं भावयति॥१३६१|| प्रकारान्तरमाह-आहारे उबाहिम्मि य, महवा दुविहं तु होइ परिकम्म। पंचमु अ दोसु अग्गह, अभिमाहो अन्नयरियाए॥१३६॥ मयका विविध परिकर्म
आहारे उपधौ च।" ......इति बृहत्कल्पटीका पृ. ४१३।। बृहत्कल्पचूर्णिरपि द्रष्टव्या वृ.क.टी. पृ. ४१३॥ ३ परिपह. सं. ॥ ४"निएकाव-चणमाई, अंतं पंतं तु होइ वाषण्णं । नेहरहियं तु लूह, जंवा भवलं समावेणं ।। इति बृहत्कल्पमाष्यम् ।।१३६३।।
१२७