SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके एकवा जिनकल्पिका गाथा ॥३६२॥ A: 'संसहमसंसट्टा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥" एतासां सप्तानां पिण्डैपणानां मध्ये आधद्वयवयं शेषाणां पश्चाना मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरयाऽन्वेषणया पानकमिति !! एवमाद्यागमोक्तविधिना गछान्तर्गतः पूर्वमेवात्मानं परिकर्मयित्वा ततो जिनकल्यं प्रतिपित्सुः समग्रमपि सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाह्वयते, ततस्तीर्थकरसमीपे तदभावे गणधरसन्निधाने तदसत्ये च चतुर्दशपूर्वधरसविधे तदसम्भवे दशपूर्वधरान्तिके तदलाभे तु वटा-ऽश्वत्था-ऽशोकपादपादीनामासत्ती महत्या विभूत्या जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापितं सूरि सबालवृद्धं गच्छ विशेषतः पूर्वविरुद्धाश्च क्षमयति, तद्यथा A असंसृष्टा संसृष्टा उद्धृता तथा अल्पलेपिका । अवगृहिता प्रगृहिता उझितधर्मा च सप्रमी ॥१॥ १ संसटुमसंसट्रा उद्धवा अपहा लबडा चेव-सं.। 'संसदाऽसंसट्टा उद्धड तह होइ अप्पलेवा य । इति पपस्तु. टीका पृ. २०२ A । मन्मतितर्क प्रकरणवृत्तौ [. ४५५] अप्पलेविया-इति पाठः।। २ तुलना-तहआए भलेवाडं पंचण्णयरीए भया आहारं । दोण्हणायरीएं पुणो उवहिं च अहागडं चेव ॥" इति पञ्चवस्तुकः १४१२॥ ३ तुलना-दिव्याई अगुकूले, संघ असती गणं समाहूय। जिण गणहरे य उदस, अभिन्न असती य बढमाई"। इति षहत्कल्पमाष्य १३६६।। पश्चवस्तुकः १४१७ अपि द्रष्टव्यः ।। ४ तुलना-"गणि गणहरं ठवित्ता, स्वामे अगणी उ केवलं खामे । सव्वं च बाज-वुड, पुश्वविरुद्ध विसेसेणं ॥" इति बृहत्कल्पमाष्यम् १३६७।। पञ्चवस्तुक: १४१५ अपि द्रष्टव्यः॥ प्र.आ. १२७ ॥३६२।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy