________________
'छड़िय' त्ति, 'छदितम् उज्झितं त्यक्तमिति पर्यायाः, तच्च विधा-सचित्तमचित्तं मिश्रं च तदपि प्रवचन- च कदाचिच्छर्दितं सविनमध्ये कदाचिदविजल पदाचिलिमलमध्ये, तत्र उभयत्रापि मिश्रस्य सचित्त मारोता एवान्तर्भावात् छर्दने सचित्ता-चित्तद्रव्ययोराधारभूतयोराधेयभूतयोश्च संयोगतश्चतुर्भङ्गी भवति । तद्यथासटीके
। सचित्ते सचित्तम् , अचित्ते सचित्तम् , सचिने अचित्तम् , अचित्ते अचित्तम् ; अब चायेषु त्रिषु भङ्ग षु सचित्त
सट्टादिदोपसद्भावान कल्पते, चरमे पुनः परिशाटिसद्भावात् । परिशाटौ च महान् दोषः, तथाहि-उष्णस्य ॥४४९॥
द्रव्यस्य छर्दने मिक्षा ददमानो दह्यत, भृम्याश्रिताना वा पृथिव्यादीनां दाहः स्यात् , शीतद्रव्यस्य च भूमौ पतने भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते इति १० ॥
एते दश एषणादोषा भवन्ति, उक्तास्तावत्सझेपतो द्विचत्वारिंशदपि दोषाः, विस्तस्तस्तु पिण्डनियुक्तेश्वगन्तव्याः ।।५६८॥ अथ पिण्डविशुद्धेः सर्वसंग्रहमाह -
पिंडेसणा य सव्वा संस्वित्तोयरइ नवसु कोडीसु ।
न हणइ न किणा न पथइ कारावण अणुमईहिं नव ॥५६९॥ 'पिंडेसणा य गाहा' पिण्डैपणा-पिण्ड विशुद्धिः सर्वाऽपि सशिमा-संक्षेपेण भण्यमाना अवतरतिअन्तर्भवति नवसु कोटीषु-विभागेषु, ता एवाह-न स्वयं हन्ति, न च क्रीणाति, न च पचति इति त्रयम् ।
१ तुलना-पिण्डनियुक्तिवृत्तिः ६२७-६२८ । द्रष्टव्या-सटीका पिण्डविशुद्धिः १२॥२ इति-नारित सं.॥ ३ अणुमई हि-मु. अणुमणं हि-ता.॥: .
६७ द्वारे पिण्डविशुद्धेः सर्वसङ्ग्रहः गाथा ५६९ प्र. आ. १५५