________________
स्वयंबुद्ध
प्रवचनसारोद्धारे सटीके
प्रत्येक
॥३४९॥
गाथा
च गच्छवासमनुसरति-गच्छ एवास्ते 'नियमेन' निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यम् , पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तम्
___ "पुच्चाहीयं सुयं से हवइ वा न वा, जइ से नस्थि तो लिंग नियमा गुरुसंनिहे पडिवज्जइ गच्छे य" विहरइनि, अह पुयाहीयसुयसभको अस्थि तो से लिंग देवया पयकछह, गुरुसन्निहे वा पडिवज्जइ, जइ एगविहारविहरणे समत्थो इन्छा व से तो एको चेव विहरइ, अनहा गच्छे विहरत्ति" [तुलना-आव० चूर्णिः पृ.७५] ५२०.५२३।।
इदानी प्रत्येकबुद्धानां योध्यादीनि चत्वारि स्थानान्याह-'पसे' इत्यादिगाथाचतुष्टयम् , प्रत्येक युद्धसाधना बाह्यवृपभादिकारणदर्शने बोधिनियमतो भवति, तथा तेषामुपधिविविधो-जघन्य उत्कृष्टश्च, तत्र जघन्यो मुखपोतिका-जोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिका-रजोहरण-सप्तविधपात्रनिर्योगरूपो. नवविधः तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि-आचारादीनि, तथोत्कृष्टं श्रुतं देशेन- एकदेशेनोनानि-असम्पूर्णानि भवन्ति पूर्वाणि दश 'तस्य प्रत्येकबुद्धस्य, लिङ्ग तु-रजोहरणादिकं देवते व तस्य ददाति कदाचिच्च लिङ्गरहितोऽपि भवति तथा एकाक्येव विहरति वसुन्धरायाम् , न पुनरागच्छति गच्छवासे स इति ॥ ५२४-२७ ॥ इदानीं 'साहुणीणोवगरणाई' ति द्वाषष्टं द्वारमाह
उवगरणाई चउद्दस अचोलपट्टाई कमढयजुयाई"। अजाणवि भणियाई अहियाणिवि हुति ताणेवं ॥ ५२८ ॥
प्र. आ. १२४