________________
प्रत्येक
एके तीर्थकरास्तदितरे-तीर्थकरव्यतिरिक्ताः, 'अपरे' द्वितीयाः, इह च तीर्थकरव्यतिरिक्तैरधिकारः, तत्र प्रवचनः । स्वयम्बुद्ध-प्रत्येकबुद्धानां बोध्युपधि-श्रुत-लिङ्गकृतो विशेषः ।।५१९॥ सारोद्धारे
तत्र स्वयम्बुद्धाना बोध्यादीन्याह-'तित्धे' त्यादि गाथाचतुष्टयम् , तीर्थकरवर्जिताना स्वयम्बुद्धानां सटीके
चोधिः-धर्मप्राप्तिः, उपधिः-उपकरणानि, श्रुतं-ज्ञानम् , लिङ्ग चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादकानि ॥३४॥ चत्वारि स्थानानि, तान्येव क्रमेणाह-तेपा बोधि_ह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा
मुखपोत्तिका रजोहरणं कल्पत्रिक सप्तबिधश्च पात्रनिर्योग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनाम् , तथा एषां स्वयम्बद्धसाधना पूर्वजन्मन्यधीतं-पठितं श्रतं भवति अथवा नैव भवति पूर्वाधीतं श्रतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से' ति तस्य स्वयम्बुद्धस्य देवता 'लिङ्ग' रजो" हरणादिकमर्पयति,उपलक्षणमेतत् ,गुरुसन्निधौ वा गत्वा लिङ्ग प्रतिपद्यते,अथ न पूर्वाधीतं श्रुतमुपतिष्ठते तदा गुरख एव लिङ्गमर्पयन्ति,अयं च यद्येकाक्यपि विहरणक्षमो-विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकिविहारकरणेऽमिलापस्ततः करोति तम्-एकाकिविहारम् , 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे
कारणममिधीक्ष्य बुद्धा पत्तेयबुद्धा, एतेसि णियमा पत्तेयं विहारो जम्हा तम्हा ते परोयबुद्धा बहा करकंडुमादयो, किंच पत्तेयबुद्धाण जहन्नण दुविहो, उक्कोसेण णवविहो, उवधी णियमा पाउरणवजो भवति किंध पत्रोयबुद्धाणं नियमा पुख्याधीतं सुतं भवति. जहन्नेण एकारसंगी, कोसेण मिन्दसपुदी, लिंग व 'देवया पयच्छति, लिंगवज्जिती वा भवति । जतो मणितं रुप्पं पत्तेयबुद्धा[भाक. नि" इति आवश्यकचूर्णिः पृ.७५ साभाव. मलय. टीका अपि पृ.८४ A तः द्रष्टव्या ।।
Ebe
irana
॥३४८॥
HTRA
asumb
a
i .... .... .. .. ..... aaininiloni