________________
प्रवचनसारोद्वारे सटीके
॥३४७॥
मुहपोती रयहरणं तह सस य पत्तयाइनिजोगो । उक्कोसोऽवि नवविहो सुर्य पुणो पुवभवपढियं ॥५२५..... एक्कारस अंगाई जहन्नओ होइ तं तहक्कोसं ।
६१ द्वार देसण असंपुन्नाई ति पुव्वाई दस तस्स ॥२६॥ लिंगं तु देवया देह होड़ कइयावि लिंगरहिओवि। .....
प्रत्येक एगागो चिचय विहरइ नागच्छइ गच्छवासे सो॥२७॥ 'अवरेऽवी त्यादिगाथानवकम् , 'अपरेऽपि' जिनकल्पिक-स्थविरकल्पिकेभ्यः पूर्वमणितेभ्यो ।
५१९ऽन्येऽपि मुनयो भवन्ति स्वयम्बुद्धाः प्रत्येकबुद्धाश्च, अपिश्चार्थे, तत्र प्रथमाः-स्वयम्बुद्धा द्विविधाः१ त्यादि अपरे सं. ॥ २ तुलना "सयंबुद्ध केवलनाणं जं सयं चेव संबुज्झि ऊणं किंचि आयरियं उपसंपज्जति, ततो प्र. आ. पच्छा तस्स केवलणाणं तं सयंबुद्धकेवलणाणं भण्णति । पत्तेयबुद्धके नक्षपणाणं णाम जहा णमिस्स रायरिसिणो, ते य पत्तेयबुद्धा सयं चेव संबुझिऊण सयं देव पव्वज्ज अब्भुवगच्छति तेसिं जं केवलपणाणं तं पत्तेयबुद्ध केवलणाण मन्नति अथवा सयं अप्पणिज्जं जातिसरणादिकारणं पडुच्च बुद्धा सयंबुद्धा, फुलतरं वा अभिधीयते, बाह्यप्रत्ययमन्तरेण ये प्रतिबुद्धास्ते सयंबुद्धा, ते य दुविहा तिश्यगरा वइरित्ता य, इह यतिरित्तेहि महिगारों, किंच सर्वबुद्धस्स बारसबिहोऽधि उबही भवति, पुषाधीतं से सुतं मबति वा वा, जति येणत्थि तो लिंग नियमा गुरुसनिडे पडिवज्जति गमछे य विहरति, महषा पुख्वाधीतसुयसमवो पत्थि तो से लिंग देवता पयच्छति गुरसनि का परिषजति जदि य एगषिहारविहरणजोग्गो इच्छा य से तो एगो व विहरति, मन्नहा गच्छे विहरति
॥३४॥ एयम्मि भावे ठिता सिद्धा. पती पती (पत्तेयत्ता) ओ वा भावतो सिखा पत्तेयबुद्ध० पत्तेयं माय' बसमावि