________________
प्रवचनसारोद्वारे
सटीके
॥३४६ ॥
रूपामनुपमयां वनिता विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्ग' मनोरमं चोलपट्टानाच्छादितं दृष्ट्वा खिया एव लिङ्गोदयो भवति ततस्तत्प्रच्छादनाय पट्टः- चोलपट्टोऽनुज्ञात इति ॥ ५१८ ॥
इदानीमिव द्वारे उपकरणादिव्यवस्थार्थं साधुभेदानाह
'अवरेवि सर्यवुडा हवंति पतंयवज्रमुणिणोवि । पदमा दुविहा एगे तित्ययरा तदियरा अवरे ॥५१६॥ तिथयरवजियाणं घोही उवही सूयं च लिंगं च । नेयाई तेसि बोही जाहस्सरणाहणा होइ ॥ ५२० ।। मुहपत्ती रयहरणं कप्पतिगं सत्त पापनिजोगो ।. इय बारसहा उवही होइ सवुसाहूणं ॥ ५२१ ॥ हव इमेसि मुणीणं पुत्र्वाहीयं सुअं अहव नत्थि । जह हो देवया से लिंग अप्प अहव गुरुणी ||५२२|| जइ एमागीविg विहरणक्खमो तारिसी व से इच्छा । तो कुणइ तमन्ना गच्छवासमणुसरह निअमेणं ॥ ५२३॥ पाहूण होह सहादस बोही । पोतिय-रमहरणेहिं तेसि जहण्णो दुहा उवही ||५२४||
१ तुलना- धर्मसङ्ग्रहः टीका भा. २/पृ. ६८
६१ द्वारे. स्वयम्बुद्धप्रत्येक
बुद्धौ
गाथा
५११
५२७
म. आ.
१२३
॥३४६॥