SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ॥३४६ ॥ रूपामनुपमयां वनिता विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्ग' मनोरमं चोलपट्टानाच्छादितं दृष्ट्वा खिया एव लिङ्गोदयो भवति ततस्तत्प्रच्छादनाय पट्टः- चोलपट्टोऽनुज्ञात इति ॥ ५१८ ॥ इदानीमिव द्वारे उपकरणादिव्यवस्थार्थं साधुभेदानाह 'अवरेवि सर्यवुडा हवंति पतंयवज्रमुणिणोवि । पदमा दुविहा एगे तित्ययरा तदियरा अवरे ॥५१६॥ तिथयरवजियाणं घोही उवही सूयं च लिंगं च । नेयाई तेसि बोही जाहस्सरणाहणा होइ ॥ ५२० ।। मुहपत्ती रयहरणं कप्पतिगं सत्त पापनिजोगो ।. इय बारसहा उवही होइ सवुसाहूणं ॥ ५२१ ॥ हव इमेसि मुणीणं पुत्र्वाहीयं सुअं अहव नत्थि । जह हो देवया से लिंग अप्प अहव गुरुणी ||५२२|| जइ एमागीविg विहरणक्खमो तारिसी व से इच्छा । तो कुणइ तमन्ना गच्छवासमणुसरह निअमेणं ॥ ५२३॥ पाहूण होह सहादस बोही । पोतिय-रमहरणेहिं तेसि जहण्णो दुहा उवही ||५२४|| १ तुलना- धर्मसङ्ग्रहः टीका भा. २/पृ. ६८ ६१ द्वारे. स्वयम्बुद्धप्रत्येक बुद्धौ गाथा ५११ ५२७ म. आ. १२३ ॥३४६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy