________________
प्रवचनसारोद्धारे
स्वरूपं
तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति, स्त्रीलक्षणादीनि आदिशब्दात् पुरुषलक्षणादिपरिग्रहस्तेषां कथनं, यथा - "अस्थिध्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व २ वन्दन
कद्वारे सच्चे प्रतिष्ठितम् ।12" इत्यादिसामुद्रिकलक्षणकथनं, विद्यामन्त्रादयः प्रकटाः, तत्र देव्यधिष्ठायिका विद्याः देवाधिनायकस्त मन्त्रः समाधनाचा विद्या निःसाधनस्त मन्त्र इति, आदिशब्दान्मलकर्मचादिपरि
५ पासग्रहः, तत्र मलकम पम पिण्यासत्या अपपषिणीकरण अपुरुषद्वपिण्याः सत्याः पुरुपद्वेषिणीकरणं गर्भो.
स्थादित्पादनं गर्भपातनमित्यादि, चूर्ण योगादयस्तु प्रकटाः, उपलक्षणमात्रं चैतत् अतः शेषमपि शरीरविभूषादिक चरणमालिन्यजनक कुर्वाणश्चरणकशील इत्यर्थः ।।११५ ।
इदानीं संसक्तमाह-'संसत्तो उ' इत्यादि, गुणर्दो पैश्च संसज्यते-मिश्रीभवतीति संसक्तः, तुशब्दोऽप्यर्थः, ततो यथा पार्श्वस्थावमन्नकुशीला वन्दनकार्हा न भवन्ति तथा संसक्तोऽपीत्यर्थः, स पुनरित्थं ज्ञातव्यो यथा गवादीनां खादनकलिन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्षासादिकं क्षिप्तं सत् सर्व प्राप्यते ।। ११६॥
एमेवे त्यादि, एवमेव-कलिन्दकक्षिप्तभक्तखलादिवत् प्राणातिपातनिवृत्यादिस्वरूपमूलगुणाः पिण्डबिशुद्यादिस्वरूपोनरगुणाश्च बहवो दोपाश्च तद्वयतिरिक्तास्ते सर्वेऽपि तस्मिन् सन्निहिताः प्राप्यन्ते संसक्तो भण्यते तस्मात् ॥११७ ॥
__ 'सो दुविगप्पो' इत्यादि, संसक्तो द्विविकल्पो भणितो जिनैर्जितरागदोपमोहै। एकश्च संक्लिष्टोऽसंक्लिष्टस्तथा अन्यः ॥ ११८॥