SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ॥७२॥ कद्वारे ५ पासस्थादिस्वरूप तत्र संक्लिष्टमाह-'पंचासवे'त्यादि, पञ्चाश्रवाः-प्राणातिपातादयस्तेषु प्रवृत्तो यः खलु त्रिषु गौर वेषु-ऋद्धिगौरवादिषु प्रतिबद्धः 'इत्थीगिहिसंकिलिहोति स्त्रोसंक्लिष्टो गृहिसंक्लिष्टश्च, तत्र स्त्रीप्रतिषेवी स्त्रीसंक्लिष्टः गृहिसम्बन्धिना द्विपद चतुष्पदधनधान्यादीनां तु तप्तिकरणप्रवृत्तो गृहीसंक्लिष्टः, स संसक्तः संक्लिष्टः ।।११९॥ असंक्लिष्टमाह-पासत्याइ' इत्यादि, पार्श्वस्थादिषु मिलितस्तद्रपना भजते, संबिग्नेषु मिलितः संविग्नमिवात्मानं दर्शयति, तत्र तत्र तादृशो भवतीत्यर्थः, म च प्रियधर्मोऽथवा इतरस्तु-अप्रियधर्मो भवती. ति ॥१२॥ इदानीं यथालन्दमाह-'उस्सुत्त'मित्यादि. पत्रादुर्द्वमुत्तीर्ण परिभ्रष्टमित्यर्थः उत्सूत्रं तदाचरन्स्वयं सेवमानः उत्सूत्रमेव च यः परेभ्यः प्रज्ञापयन वर्तते एप यथाछन्दः, एतस्येव पर्यायमाह-'इच्छाछंद" इति एकार्थ नामेति ।। १२१ ।। ___अत्र च किमिदमुत्सूत्रमिति परिप्रश्ने सन्याह- 'उस्सुत्त'मित्यादि, उत्सूत्रं यज्जिनादिभिरनुपदिष्टं स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-उत्प्रेक्षितं अत एव सिद्धान्ताननुपाति-स्वकीयबुद्धिरचितत्वेन जैनागमानुयायि न भवतीत्यर्थः; यथाछन्दम्यैव गुणान्तरमाह-परतप्तिपु-गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराद्धे पुनः पुनरनवरतं झपनास्ते एष यथाच्छन्दः ॥ १२२ ॥ हव ॥ ७२. । 220 nformatale
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy