________________
त्रिषष्टिशलाका
गाथा
सम्प्रति प्रकारान्तरेण सर्वतीर्थकुचक्रवर्ति-वासुदेवानामन्तराणि यस्य तीर्थकृतः काले अचान्तरे प्रवचन-1 यश्चक्रवर्ती वासुदेवो वा बभूवेत्येवंरूपाणि वपाप्रमाणं पर्वायुश्च ग्नेियव्युत्पत्यर्थमाहसारोद्धारे
बत्तीसं घरयाई कार्ड तिरियाअयाहि रेहाहि । सटीके
'उड़ाययाहिं कार्ड पंच घराई तओ पढमे ॥४०६॥
पन्नरस जिण निरंतर सुन्नदुर्ग तिजिण सुन्नतियगं च । ॥२७३।।
दो जिण सुन्न जिणिदो सुन्न जिणो सुन्न दोन्नि जिणा ॥४०७॥ बिईयपंतिठवणा- दो चक्कि सुन्न तेरस पण चक्की सुपण चक्कि दो सुण्णा ।
चक्की सुन्न दुचक्की 'सुण्णं चक्की दुसुपणं च ॥४.८॥ तईयपंतिठवणा- दस सुपण पंच केसव पणमुपणं केसि सुण्ण केसी य ।
__दो मुण्ण केसवोऽवि य सुण्णदुर्ग केसव तिमुण्णं ॥४०९॥ चउत्थपंतिठवणा-उसह-भरहाण दोण्ह वि उच्चत्तं पंचधणसए दुति ।
अजिय-सगराण दोपहवि उच्चत्तं चारि अद्धं च ॥४१०॥ पन्नास पन्नासं धणुपरिहाणी जिणाण । तेण परं । .
ता जाव पुप्फदंतो घणुसयमेगं भवे उच्चो " ॥४११॥ १ उड्डामयाहि-मु. ॥ २ चक्की सुण्णं-वा.॥
1॥२७३
RONSTAINMoolpatayaposaas
P