________________
प्रवचनसारोद्वारे सटीके
॥४०॥
न तदानीं साध भिक्षा दातु प्रपारिता, इत्यादिभिः कारणः काचित् श्राविका स्वगृहात्माधोरुपाश्रये मोदकादिकमानीय थद्ददाति तत्प्रकटं स्वग्रामविषयमभिहतम् , एवं परग्रामविषयमपि प्रकटमनाचीर्णमवसेयम् । ७ द्वारे
'आचीर्ण पुनर्द्विविध-क्षेत्रविषयं गृहविषयं च । क्षेत्रविषयमपि त्रिविधम्-उत्कृष्टं मध्यम जघन्यं च । ।२६उद्रम तत्र कस्मिचिन्महति गृहे भूरिभुजानकजनपङ्क्तिरुपविष्टा वर्तते । तस्याश्चैक्रस्मिन् पर्यन्ते साधुसङ्घाटको दोषाः द्वितीये तु देयमशनादिकं तिष्ठति । न च माधुसङ्घाटकरछुप्तिमयादिना देयस्याशनादेः समीपं गन्तु' गाथा शक्नोति । नतो हम्तशतप्रमितक्षेत्रादानीतं यद् गृणाति तदुत्कृष्ट क्षेत्राभिहनमाचीर्णम् , हस्तशतात्यरतस्त्वानीतं प्रतिषिद्धमेव । मध्यम क्षेत्राभ्याहृतं पुनः करपरिव दुपरि यावद्धस्तशतं किश्चिन्युनं भवति तावद्वि- ५६५ झेयम् , करपरिवर्ते तु जघन्य क्षेत्राचीणमन्याहृतम् , करपरिवतों नाम हस्तस्य किनिचलनम् , यथा प्र. आ काचिद्दात्री ऊर्ध्वा उपविष्टा वा स्वयोगेनैव निजकरगृहीतमोदक मण्डकादिका प्रसारितबाहुस्तिष्ठति, सा च । तथास्थिता साधुसङ्घाटकं दृष्ट्वा करस्थितैमोदकादिभिस्तं निमन्त्रयते, स च करस्याधः पात्रकं धारयति, सा च भुजमचालयन्ती किश्चिन्मुष्टिं शिथिलयति, ततो मण्डकादिकं पात्रके पततीति । इदं क्षेत्रविषयमाचीर्णम् ।
गृहविषयमभ्याहृतमाचीर्ण पुनरित्थं भवति-पङ्क्तिस्थितानि त्रीणि गृहाणि सन्ति । तत्र च यदा साधुसङ्घाटको मिां गृह्णाति तदा एकः साधुरेकत्र धर्मलाभिते गृह्यमाणभिक्षे गृहे उपयोगं ददानो भिक्षा १ द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा ३४३ तः॥२ द्रष्टव्या सटीका पिण्डनियुक्तिः गाथा ३३३,३३४ । जे मिक्खू गाहावइकूलं पिंडवाय पडियाए अणुपविढे समाणे परं ति घरंतराओ असणं वा पाणं वा खाइम वा साइमं वा अभि- ४०७॥ हवं आहटु दिग्जमाणं पडिग्गाहेति, पडिग्गाहेत वा सातिउजति" निशीथसूत्रम् 3.३। सू.१५॥