________________
प्रवचनसारोद्धारे सटीके
गाथा
॥४०६॥
सम्प्रति वन्दनार्थमत्र प्रविष्टा, ततो यदि घुष्माक्रमिपति शाह प्रतिगृह्यतामिति । ततः सा यद्ददाति तत प्रच्छन्नं स्वग्रामविषयमस्याहतम् ।
|६७ द्वारे तथा पयश्चित ग्रामे बहवः श्रावकाः सन्ति । ते च सर्वेऽप्येककुटुम्बवर्तिनः । अन्यदा तेषां गृहे | १६उद्गमविवाहः समजनि । निवृत्ते च विवाहे प्रचुरमोदकाधुरितम् । ततस्तैरचिन्ति-यथैतत्साधुभ्यो दीयता येन महत्पुण्यमस्माकमुपजायते । अथ केचित् साधवो दोऽवतिष्ठन्तेकेचित्पुनः प्रत्यासन्नाः । परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरभोदकादिकमालोक्य शुमिति कथ्यमानमप्याधाकर्मशङ्कया न गृहीव्यन्ति । ततो यत्र ग्रामे साधवो निवसन्ति तव प्रच्छन्नं गृहीत्या घजाम इति । तथैव च कृतम् , ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहय दास्यामस्ततस्ते
प्र. आ. शुद्धमाशङ्कथ न गृहीष्यन्ति । तम्माद् द्विजादिभ्योऽपि किमपि किमपि दमः । तच्च तथा दीयमानमपि यदि साधवो न निष्यन्ते ततस्तदवस्थैय तेपामशुद्धाशङ्का भविष्यति, ततो यत्र यत्रोच्चारादिकार्या निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दम इति । एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित्प्रदेशे द्विजादिभ्यः स्लोक स्तोकं दातुमारब्धम् , तत उच्चारादिकार्यार्थ निर्गताः केचन साधयो दृष्टाः । ततस्ते निमन्त्रितायथा भो साधयोऽस्माकमद्धरितं मोदकादिकं प्रचुरमबतिष्ठते, ततो यदि युष्मार्क किमाघुपकरोति ताई तस्प्रतिगृह्यतामिति । साधबोऽपि शुद्धमित्यवगम्य प्रत्यगृहणन् । एतस्प्रच्छन्नं परग्रामविषयमभिहतम् । परम्परया ज्ञाते च परिष्ठापनीयम् ।
- "तथा कश्चित्साधुभिक्षामटन कापि गृहे प्रविष्टः, तत्र च गौरवाई स्वजनभोजनादिकं प्रकृतं वर्तते । ततो १ तुल्यप्राय पिन्टनिवृत्तिः गा. ३३७ तः पृ. १०३६ तः, पिण्डविशुद्धिन्तिः पृ.४२ ।। २. अष्टच्या विण्डनिः वृत्तिः पृ. १०३ ।
"