________________
प्रवचन सारोद्धारे
दशत्रिकाणि
मनस एकाग्रताकरणेन चेति पश्चविधाभिगमनेन नैषधिकीपूर्वकं प्रविशति, यदुक्तं भगवस्या - "सचिताणं दव्वाणं विसरणयाए अचित्ताणं दव्याणं अत्रिउसरणयाए एगल साडएणं उत्तरासङ्गेणं चक्षुफासे अंजलिप्परगहेण मणसो एगत्तीकरणेणं ति, [मचित्तानां द्रव्याणां व्युत्सर्जनन अचित्तानां द्रव्याणामव्युत्सर्जनेन एकशाटकेनोसरासङ्गकरणेन चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण मनस एकत्वीकरणेन ] क्वचित् 'अचित्ताणं दव्वाणं विसरणायए' इति पाठः, अत्र अचित्तानां द्रव्याणां-छत्रादीनां व्यवसरणेन-पुत्सर्जनेन परिहारेणेत्यर्थः, यस्तु गजादिश्चैत्य प्रविशति स तत्कालं राजचिलानि मुकुटचामसदीनि परिहरति; तथा च सिद्धान्त:---- "अवहटु रायककुहाई पंच वररायककुहरूवाई। खग्गं लत्तोपाणह मउहं तह चामराओ य ॥१॥" [त्यक्त्वा राजचिह्नानि पञ्च वरराजचिह्नरूपाणि । खङ्गः छत्रं उपानही मुकुट तथा चामरांश्च ॥१॥] इत्यादि,
_'अवहट्टु'त्ति मुक्त्वा राजककुदानि-राजचिमानीत्यर्थः । चैत्यगृहे च प्रविशन नैपेधिकीत्रयं करोति-जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च, तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निता नषेधिकी, द्वितीया तद्विषय एव वचनव्यापारविधयाना कार्याणां निषेधेन निवृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयाना कार्याणां निषेधेन निति सम्प्रदायः, सूत्रकारेण तु नैपेधिकीत्रितयं विवृण्वता--'घरजिणहरजिणपूयावावारचायओ निसीहतिगं' इत्युक्तं, तत्राप्ययमर्थः- प्रथमनषेधिक्यां गृहादिगतसकलसावधव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीय धिक्यां जिनगृहविष
M38
aurancesare
singulamizardsharam......
ran