________________
प्रवचन सारोद्धारे
१ चैत्यचंदनद्वारे
त्रिकाणि CIT
यणपाणादिघटापनप्रभृतिसर्वसावधव्यापारपूरः प्रत्यषेधि, तृतीयनपेधियां तु पुष्पफलशनीयप्रदीपप्रमुखपदार्थमार्थसमानयनादिरूपो जिन पूजाविषयोऽपि सावयव्यापारश्चन्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैपेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि मूत्र कारेण न विवृतानि किंतु विपमतराणि कानिचि देव अस्माभिश्वाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते १, यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य सृष्टिक्रमेण व कर्तव्यः, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामै दक्षिणभाग एव विधेयमिति २. तदनन्तरं प्रतिमादिमम्मुख भक्त्यतिशयमयापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः ३. "तिविहापूय'त्ति सूत्रकृविवृणोति -- 'पुष्फक्खयथुईहिं तिविहा पूया मुणेयच्या' इति पुष्पैत्रिचित्रः मुगन्धिभिः अक्षत: शालिनण्डलादिभिः स्तुतिभिश्च-लोकोत्तरसद्भू ततीर्थकृद्गुणवर्णनपराभिः संवेगजानकाभिविविधा पूजा ज्ञातव्येति । अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादिनानि, ततो निःमपत्नरत्नसुवर्णमुकनाभरणादिभिग्लङ्कग्णं यिचित्रपवित्रवस्त्रादिभिः परिधारनं पुरतश्च सिद्धार्थ कशालितण्डुलादिभिग्टमाङ्गलिकालेखन तथा प्रवरवलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढीकनं भगश्तश्च भालनले गोरोचनामृगमदादिभिस्तिलककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः
"गंधवरध्यमव्योसहीहि उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामवलिंदीवहिं च ॥१॥ सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ॥२॥ पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो। न य अभो उवओगो एएसि सया य लट्ठयरो।। ३ ।। इति ।