SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके ॥१९॥ अनादिनिरोधोऽपि सार्थकानर्थकादिभेदो बंधवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात् , अपराध. कारिणं च वाचैव वदेद्-अद्य ते भोजनादि न दास्यत इति, शान्तिनिमित्तं चोपवासादि कारयेत् , कि बहुना १, मूलगुणस्याहिंसालक्षणस्यातिचारा यथा न भवन्ति तथा यतितव्यम् । ननु हिंसव श्रावकेण प्रत्या- |६ गृह्यति ख्याता ततो बन्धादिकरणेऽपि न कश्चिद् दोषः, हिंसाविरतेरस्खण्डितन्वात् , अथ बन्धादयोऽपि प्रत्याख्याता- चारद्वारे स्तदा तत्करणे व्रतभङ्ग एवं भवेन , विरते: खण्डनात् , अपरं च-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रते अणुव्रता. यत्ता विशीर्यते प्रतिव्रतमतिचारवतानामाधिक्यादिति, एवं च न बन्धादीनामति'चारतेति । अत्र नमः तिचाराः सत्यम , हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेपाम् , न च बन्धादिकरणेऽपि च व्रतभङ्गः कित्वतिचार एव, कथम् १ इह द्विविधं व्रतम्-अन्त-गाथा वृया बहिया च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ २७४ प्रवर्तते न च परो विपद्यते तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनाऽऽन्तरवृत्त्या व्रतस्य भङ्गो हिंसाया अभावाच्च प्र.आ.७९ बहिन्या पालनमिति, देशस्य भञ्जनात् देशस्य च पालनादतिचारव्यपदेशः प्रवर्तते, यदाहुः "न मारयामीति कृतवतस्य, विनैव मृत्यु क इहातिचारः ? । निगद्यते यः कुपितो वधादीन , करोत्यसो स्यात्रियमेऽनपेक्षः ॥१॥ मृत्योरभावानियमोऽस्ति तस्य, कोपाइयाहीनतया तु भग्नः । ॥१९१॥ देशस्य भङ्गादनुपालनाच्चपूज्या अतीचारमुदाहन्ति ॥२॥" [योगशास्त्र टीका ३९०] १तीचारतेति ब्रमः-मु.॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy