________________
प्रवचनसारोद्धारे सटीके
॥१९०|
रोपणम् , इहापि क्रोधाल्लोभाद्वा यदधिकभारारोपणं सोऽतिचार इति. तथा 'छविच्छेदः, छविः-त्वक् तद्यो
६ गृह्यतिगाच्छरीरमपि वा छाँवः तस्याश्छेदो-द्वैधीकरणम् , स च पादयन्मिकोपहतस्य पुत्रादेरपि क्रियते, ततः
चारद्वारे क्रोधादिवशत इत्यत्रापि दृश्यम् , अत्र चावश्यकचूादिभणितो विधिग्य-बन्धो द्विपदानां चतुष्पदानां
अणुव्रतावा स्यात् , सोऽपि सार्थकोऽनर्थको वा स्यात् , तत्रानर्थकस्तावद्विधातुन युज्यते, सार्थकः पुनरयं
तिचाराः द्विविधः-सापेक्षो निरपेक्षश्च तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन यश्चप्रदीपनादिपु मोचयितु छेत्त वा शक्यते, निरपेक्षः पुनर्यनिश्चलमत्यर्थ च बद्धयते एवं तारकचतुष्पदानां बन्धः, द्विपदानामपि दास
व्याख्या दासी चौर-पाठादिप्रमत्नपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव ते बन्धनीया रक्षणीयाश्च यथा ज्वलनभ
गाथा यादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एच सङ्ग्रहितच्या ये अबद्धा एवासत इनि, तथा
२७४ छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण नासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्यगण्डं
प्र.आ.७१ वाऽसर्या छिद्याद्वा दहेद्वति, तथाऽधिकभारोऽपि नारोपयितव्यः, प्रथममेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथासावन्या न भवेत् तदा द्विपदो यं भारं स्वयमृत्क्षिपत्यवतारयति च एतावान् बाह्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदनः क्रियते, हल-शकटादिपु पुनरुचितवेलायामसौ मुच्यत इति, तथा बधोऽपि प्रहाररूपम्तथैव, नवरं निरपेक्षप्रहारो निर्दयताडना, सापेक्षः पुनरेव-यथा श्रावकेणादित एव भीतर्यदा भवितव्यम् , यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, तथा अन्नपानादिनिषेधः कस्यापि न करणीयः, तीक्ष्णबुभुक्षो ह्य वं नियेतापि, अतः स्वभोजनवेलायां ज्वरितादीन विमुच्य नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुजीत, | ॥१९॥
-
HEALTH