________________
॥ श्री जिनाय नमः ।। श्रीमद्देवभद्रान्तिपछिीमसिद्धसेन रिमूत्रिनटीकाविभूषितः ___ श्रीमन्नेमिचन्द्रसूरिप्रवरविनिर्मितः
सारोद्धारे
मङ्गलामिधेयादि
* प्रवचनसारोद्धारः *
(ग्रन्थकृन्मङ्गलं) नमिऊण जुगाइजिणं चोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुहारं गुरुवएसा समासेणं ॥१॥
(टीकाकुन्मङ्गल) सनद्धरपि यत्तमोभिरविलेन म्पृश्यते कुत्रचिञ्चश्चत्कालकलाभिरप्यनुकलं यन्नीयते न क्षयम् । तेजोभिः स्फुरितः परैपि हठादाक्रम्यते यन्न तज्जैनं सर्वजगत्प्रकाशनपटु ज्योतिः परं नन्दतु ॥१॥ यो ध्यानेन निमूलकापमकपद् द्वेषादिविद्वेषिणो, यस्त्रैलोक्यविलोकनकरसिकं ज्योतिः किमप्यातनोत् ।। यः सद्भूतमशेषमर्थमवदन दुर्वादिवित्रासकद्देवार्य शिवतातिरस्तु स विभुः श्रीवर्धमानः सताम् ॥२॥ स्वगुरूणामादेशं चिन्तामणिसोदरं समामाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ॥३॥