________________
प्रवचनसारोद्धारे सटीके
॥४.४॥
तथा 'परेण-मङ्खादिना भक्तिवशात्साघुनिमित्तं निजनिजविज्ञानप्रदर्शनादिरूपेण धर्मकथादिरूपेण वा
६७ द्वारे भावेन परमावर्य यत्ततो गृहीतं तत्परभावक्रीतम् , मङ्ख:-केदारको यः पटमुपदर्य लोकमावर्जयति, इत्थं भृते च परभावक्रीते त्रयो दोषाः-एकं तावत्क्रीतम् , द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याहृतम् , आनीया
दोषाः नीय चैकत्र साधुनिमित्त स्थाप्यत, इति स्थापितमिति ४, ८ ।।
गाथा "पामिच्चे' ति अपमित्यं-भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते ५६३तदपमित्यं 'प्रामित्यकं वा , इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तम् । तद् द्विविधं- | ५६५ ।। लौकिक लोकोत्तरं च, तत्र लौकिकं यद् गहस्थेन परस्मादुन्छिन्नं गहीत्वा धृतादिकं वस्तु व्रतिभ्यो विती- प्र. आ. येते, दोषाश दासत्व-निगडनियन्त्रणादयः । लोकोसरं कनस्वादिनिषगं साधनामेव परस्परमवसेयम् , तत्तु द्विधा-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गवाति-यथा कियदिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि । कोऽपि पुनरेवम्-एतावदिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि । तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीकृते यदि वा पाटिते चौरादिना वा हते मार्ग पतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः ।
१ तुलना-सटीका पिण्डनियुक्ति: गाथा ३०४ ॥२ तुलना-"पामिच्च' विमपरस्मादुछिसमुद्यतकं गृहीतम् , बलास्कारितया वाऽन्यस्मदाच्छिच राजोपसृष्टो वाऽन्येभ्यो गृहीभ्यः साधोदास्यामीत्याच्छिन्द्यात " भाचाराब्रटीका
पृ. २७१ । पिण्डनि, वृत्तिः प.५A । पश्चाशकप्र.१३/१२॥ ३. चाणक्यस्यामिप्रायेण "सस्ययापनमन्यतः प्रामित्वकम् । तदेव प्रतिदानार्थमापमित्यकम् ।। कौटलीवअर्थशास्त्र २॥१५॥ ३३ ॥ यशवै. दि. पृ. २६१ ॥ ४ जदि प्रत्यगृपते-सं. ॥ ५ द्रष्टया-पिण्डनि. टीका गाथा ३१६ तः॥ :
॥४०४॥